________________
१०२ दा०सुवण्ण०ठाणपुच्छा]
सुत्तागमे
३०३
णं भंते ! दाहिणिल्ला नागकुमारा देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्रहत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं नागकुमाराणं देवाणं चउयालीसं भवणावाससयसहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वट्टा जाव पडिरूवा । एत्थ णं दाहिणिलाणं नागकुमाराणं पजत्तापजत्ताणं ठाणा पन्नत्ता, तीसु वि लोयस्स असंखेजइभागे, एत्थ णं दाहिणिला नागकुमारा देवा परिवसंति, महिड्डिया जाव विहरति । धरणे इत्थ नागकुमारिंदे नागकुमारराया परिवसइ, महिड्डिए जाव पभासेमाणे । से णं तत्थ चउयालीसाए भवणावाससयसहस्साणं, छण्हं सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, छण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउव्वीसाए आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं दाहिणिल्लाणं नागकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुवमाणे विहरइ ॥ १११ ॥ कहि णं भंते उत्तरिल्लाणं णागकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! उत्तरिल्ला णागकुमारा देवा परिवसंति ?, गोयमा ! जम्बुद्दीवे दीवे मन्दरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अठ्ठहुत्तरे जोयणसयसहस्से एत्थ णं उत्तरिल्लाणं नागकुमाराणं देवाणं चत्तालीसं भवणावाससयसहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वट्टा सेसं जहा दाहिणिल्लाणं जाव विहरंति । भूयाणंदे एत्थ नागकुमारिंदे नागकुमारराया परिवसइ, महिड्डिए जाव पभासेमाणे । से णं तत्थ चत्तालीसाए भवणावाससयसहस्साणं आहेवच्चं जाव विहरइ ॥ ११२ ॥ कहि णं भंते ! सुवन्नकुमाराणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! सुवन्नकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए जाव एत्थ णं सुवन्नकुमाराणं देवाणं बावत्तीरं भवणावाससयसहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वट्टा जाव पडिरूवा । तत्थ णं सुवन्नकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता जाव तिसु वि. लोयस्स असंखेजइभागे । तत्थ णं बहवे सुवन्नकुमारा देवा परिवसंति महिड्डिया सेसं जहा ओहियाणं जाव विहरति । वेणुदेवे वेणुदाली य इत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति, महिड्डिया जाव विहरंति ॥ ११३ ॥ कहि णं भंते ! दाहिणिल्लाणं सुवण्णकुमाराणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! दाहि