________________
३०२
सुत्तागमे
[ पण्णवणासुतं
भुंजमाणा विहरंति । एएसि णं तहेव तायत्तीसगलोगपाला भवन्ति । एवं सव्वत्थ भाणियव्वं । भवणवासीणं चमरे इत्थ असुरकुमारिंदे असुरकुमारराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे । से णं तत्थ चउतीसाए भवणावाससयसहस्साणं, चउसकीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउन्हं लोगपालाणं, पंचण्हं अग्गमहिसीणं सपरिवाराणं, तिन्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्ह य चउसट्ठीणं आयरक्खदेवसाहस्सीणं, अन्नेसिं बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवश्चं पोरेवचं जाव विहरइ ॥ १०८ ॥ कहि णं भंते! उत्तरलाणं असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते! उत्तरिला असुरकुमारा देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयण सय सहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वजित्ता मझे अत्तरे जोयणसयसहस्से एत्थ णं उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणावाससय सहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वट्टा, अंतो चउरंसा, सेसं जहा दाहिणिल्लाणं जाव विहरंति । बली एत्थ वइरोयणिंदे वइरोयणराया परिवसइ, काले महानीलसरिसे जाव पभासेमाणे । से णं तत्थ तीसा भवणावाससयसहस्साणं, सट्ठीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, उन्हं लोगपालाणं, पंचन्हं अग्गमहिसीणं सपरिवाराणं, तिन्हं परिसाणं, सत्तह अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्ह य सद्वीणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुवमाणे विहरइ ॥ १०९ ॥ कहि णं भंते ! नागकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पत्ता? कहि णं भंते! नागकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसय सहस्सबाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अद्वहुत्तरे जोयणसयसहस्से एत्थ णं नागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं चुलसीइभवणावाससयसहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वहा, अंतो चउरंसा जाव पडिरूवा । तत्थ गागकुमाराणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता । तीसु वि लोगस्स असंखेज्जइभागे । तत्थ णं बहवे नागकुमारा देवा परिवसंति, महिड्डिया, महज्जुइया, सेसं जहा ओहियाणं जाव विहरति । धरणभूयाणंदा एत्थ णं दुवे नागकुमारिंदा णागकुमाररायाणो परिवसंति महिडिया सेसं जहा ओहियाणं जाव विहरंति ॥ ११० ॥ कहि णं भंते! दाहिणिल्लाणं नागकुमाराणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता ? कहि