________________
२९७
प० २ तमतमा०नेरइयठाणा] सुत्तागमे काउअगणिवण्णाभा, कक्खडफासा, दुरहियासा, असुभा नरगा, असुभा नरगेसु. वेयणाओ, एत्थ णं धूमप्पभापुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा पन्नत्ता । उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजइभागे । तत्थ णं बहवे धूमप्पभापुढवीनेरइया परिवसन्ति । काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं पन्नत्ता समणाउसो!। ते णं तत्थ निच्चं भीया, निच्चं तत्था, निच्चं तसिया, निच्चं उबिग्गा, निच्चं परममसुहसंबद्धं नरगभयं पच्चणुभवमाणा विहरन्ति ॥ १०१ ॥ कहि णं भंते ! तमापुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! तमापुढवीनेरइया परिवसंति ?, गोयमा! तमाए पुढवीए सोलसुन्तरजोयणसयसहस्सबाहल्लाए उवरिं एग जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे चउदसुत्तरे जोयणसयसहस्से एत्थ णं तमप्पभापुढवीनेरइयाणं एगे पंचूणे णरगावाससयसहस्से भवतीति मक्खायं । ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे. खुरप्पसंठाणसंठिया, निच्चंधयारतमसा, ववगयगहचंदसूरनक्खत्तजोइसियप्पहा, मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला, असुई [वीसा], परमदुभिगंधा, कक्खडफासा, दुरहियासा, असुभा नरगा, असुभा नरगेसु वेयणाओ, एत्थ णं तमापुढवीनेरइयाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्धाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे। तत्थ णं बहवे तमप्पभापुढवीनेरइया परिवसंति । काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं पन्नत्ता समणाउसो! । ते णं तत्थ निच्चं भीया, निच्चं तत्था, निच्चं तसिया, निच्चं उबिग्गा, निच्चं परममसुहसंबद्धं नरगभयं पञ्चणुभवमाणा विहरन्ति ॥१०२॥ कहि णं भंते ! तमतमापुढवीनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! तमतमापुढवीनेरइया परिवसंति ?, गोयमा ! तमतमाए पुढवीए अट्ठोत्तरजोयणसयसहस्सबाहल्लाए उवरिं अद्धतेवन्नं जोयणसहस्साई ओगाहित्ता हिट्ठा वि अद्धतेवनं जोयणसहस्साई वजित्ता मज्झे तीसु जोयणसहस्सेसु एत्थ णं तमतमापुढवीनेरइयाणं पज्जत्तापजत्ताणं पंचदिसि पंच अणुत्तरा महइमहालया महानिरया पन्नत्ता । तंजहा-काले महाकाले रोरुए महारोरुए अपइट्ठाणे । ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निच्चंधयारतमसा, ववगयगहचंदसूरनक्खत्तजोइसियप्पहा, मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला, असुई [वीसा], परमदुब्भिगंधा, कक्खडफासा, दुरहियासा, असुभा नरगा, असुभा. नरगेसु वेयणाओ, एत्थ णं तमतमापुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ।