________________
सुत्तागमे
[पण्णवणासुतं उववाएणं लोयस्स असंखेजइभागे, समुग्धाएणं लोयस्स असंखेजइभागे, सदाणे लोयस्स असंखेजइभागे । तत्थ णं बहवे तमतमापुढवीनेरइया परिवसंति । काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वनेणं पन्नत्ता समणाउसो ! । ते णं तत्थ निचं भीया, निच्चं तत्था, निच्चं तसिया, निचं उद्विग्गा, निच्चं परममसुहसंबद्धं णरगभयं पचणुभवमाणा विहरन्ति । आसीयं वत्तीसं अट्ठावीसं च हुँति वीसं च । अट्ठारससोलसगं अट्ठत्तरमेव हिटिमिया ॥ १ ॥ अडत्तरं च तीसं छन्वीसं चेव सयसहस्सं तु । अट्ठारस सोलसगं चउद्दसमहियं तु छट्ठीए ॥ २ ॥ अद्धतिवन्नसहस्सा उवरिमहे वज्जिऊण तो भणियं । मज्झे तिसहस्सेसुं होन्ति उ नरगा तमतमाए ॥ ३ ॥ तीसा य पन्नवीसा पन्नरस दसेव सयसहस्साइं । तिन्नि य पंचूणेगं पंचेव अणुत्तरा नरगा ॥ ४ ॥ १०३ ॥ कहि णं भंते ! पंचिंदियतिरिक्खजोणियाणं पजत्तापजत्तगाणं ठाणा पन्नत्ता ? गोयमा ! उड्डलोए तदेकदेसभाए, अहोलोए तदेकदेसभाए, तिरियलोए अगडेसु, तलाएसु, नईसु, दहेसु, वावीसु, पुक्खरिणीसु, दीहियासु, गुंजालियासु, सरेसु, सरपंतियासु, सरसरपंतियासु, बिलेसु, बिलपंतियासु, उज्झरेसु, निज्झरेसु, चिल्ललेसु, पाललेसु, वप्पिणेसु, दीवेसु, समुद्देसु, सव्वेसु चेव जलासएसु जलठाणेसु, एत्थ णं पंचिंदियतिरिक्खजोणियाणं पजत्तापजत्तगाणं ठाणा पन्नत्ता । उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं सव्वलोयस्स असंखेजइभागे, सट्ठाणेणं सव्वलोयस्स असंखेजइभागे ॥ १०४ ॥ कहि णं भंते ! मणुस्साणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ? गोयमा ! अंतो मणुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसु, अड्डाइजेसु दीवसमुद्देसु, पन्नरससु कम्मभूमीसु, तीसाए अकम्मभूमीसु, छप्पन्नाए अंतरदीवेसु, एत्थ णं मणुस्साणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता । उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेजइभागे ॥ १०५ ॥ कहि णं भंते ! भवणवासीणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! भवणवासी देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं भवणवासीणं देवाणं पज्जत्तापज्जत्ताणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वट्टा, अन्तो चउरंसा, अहे पुक्खरकन्नियासंठाणसंठिया, उक्किनंतरविउलगंभीरखायफलिहा, पागारद्यालयकवाडतोरणपडिदुवारदेसभागा, जंतसयग्घिमुसलमुसंढिपरियारिया, अउज्झा, सयाजया, सयागुत्ता, अडयालकोटगरइया, अडयालकयवणमाला, खेमा, सिवा, किंकरामरदंडो