________________
सुत्तागमे
[पण्णवणासुतं अहे खुरप्पसंठाणसंठिया, निचंधयारतमसा, ववगयगहचंदसूरनक्खत्तजोइसियप्पहा, मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला, असुई [वीसा], परमदुब्भिगंधा, काउअगणिवण्णाभा, कक्खडफासा, दुरहियासा, असुभा नरगा, असुभा नरगेसु वेयणाओ। एत्थ णं वालुयप्पभापुढवीनेरइयाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्धाएणं लोयस्स असंखेजइभागे, सट्टाणेणं लोयस्स असंखेजइभागे । तत्थ णं बहवे वालुयप्पभापुढवीनेरइया परिवसंति । काला, कालोभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकिण्हा वन्नेणं पन्नत्ता समणाउसो ! । ते णं तत्थ निच्च भीया, निच्चं तत्था, निच्चं तसिया, निच्च उव्विग्गा, निच्चं परममसुहसंबद्धं णरगभयं पञ्चणुभवमाणा विहरन्ति ॥ ९९ ॥ कहि णं भन्ते ! पंकप्पभापुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भन्ते ! पंकप्पभापुढवीनेरइया परिवसंति ? गोयमा ! पंकप्पभापुढवीए वीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्ठारसुत्तरे जोयणसयसहस्से एत्थ णं पंकप्पभापुढवीनेरइयाणं दस निरयावाससयसहस्सा भवन्तीति मक्खायं । ते णं णरगा अंतो वट्टा, वाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निचंधयारतमसा, ववगयगहचंदसूरनक्खत्तजोइसियप्पहा, मेदवसापूयपडलरुहिरमंसचिक्खिललित्ताणुलेवणतला, असुई[वीसा], परमदुब्भिगंधा, काउअगणिवण्णाभा, कक्खडफासा, दुरहियासा, असुभा नरगा, असुभा नरगेसु. वेयणाओ, एत्थ णं पंकप्पभापुढवीनेरइयाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता । उव-- वाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्टाणेणं लोयस्स असंखेजइभागे । तत्थ णं बहवे पंकप्पभापुढवीनेरइया परिवसति । काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं पन्नत्ता समणाउसो ! । ते णं तत्थ णिञ्च भीया, णिचं तत्था, णिचं तसिया, णिचं उद्विग्गा, णिचं परममसुहसंबद्धं णरगभयं पञ्चणुभवमाणा विहरन्ति ॥ १०० ॥ कहि णं भन्ते ! धूमप्पभापुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! धूमप्पभा-- पुढवीनेरइया परिवसन्ति ?, गोयमा! धूमप्पभापुढवीए अट्ठारसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे सोलसुत्तरे जोयणसयसहस्से एत्थ णं धूमप्पभापुढवीनेरइयाणं तिन्नि निरयावाससयसहस्सा भवन्तीति मक्खायं । ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निबंधयारतमसा, ववगयगहचंदसूरनक्खत्तजोइसियप्पहा, मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला, असुई [वीसा], परमदुब्भिगंधा,