________________
२९२
सुत्तागमे
[पण्णवणासुतं आउकाइयाणं ठाणा पन्नत्ता । उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे । कहि णं भंते ! बायरआउकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बायरआउकाइयपजत्तगाणं ठाणा पन्नत्ता तत्थेव बायरआउकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता । उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेजइभागे । कहि णं भंते ! सुहुमआउकाइयाणं पजत्तगाणं अपज्जत्तगाण य ठाणा पन्नत्ता ? गोयमा ! सुहुमआउकाइया जे पजत्तगा जे य अपजत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावन्नगा पन्नत्ता समणाउसो! ॥ ८२ ॥ कहि णं भंते ! बायरतेउकाइयाणं पजत्तगाणं ठाणा पन्नत्ता? गोयमा ! सट्ठाणेणं अंतोमणुस्सखेत्ते अड्डाइजेसु दीवसमुद्देसु, निव्वाघाएणं पन्नरससु कम्मभूमीसु, वाघायं पडुच्च पंचसु महाविदेहेसु, एत्थ णं बायरतेउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता । उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे ॥ ८३ ॥ कहि णं भन्ते ! बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बायरतेउकाइयाणं पजत्तगाणं ठाणा प० तत्थेव बायरतेउकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता। उववाएणं लोयस्स दोसु उड्डकबाडेसु तिरियलोयतट्टे य, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेजइभागे ॥ ८४ ॥ कहि णं भंते ! सुहुमतेउकाइयाणं पज्जत्तगाण य अपज्जत्तगाण य ठाणा पन्नत्ता ? गोयमा ! सुहुमतेउकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावन्नगा पन्नत्तास मणाउसो! ॥ ८५ ॥ कहि णं भंते ! बायरवाउकाइयाणं पजत्तगाणं ठाणा पन्नत्ता ? गोयमा ! सट्ठाणेणं सत्तसु घणवाएसु, सत्तसु घणवायवलएसु, सत्तसु तणुवाएसु, सत्तसु तणुवायवलएसु, अहोलोए पायालेसु, भवणेसु, भवणपत्थडेसु, भवणछिद्देसु, भवणनिक्खुडेसु, निरएसु, निरयावलियासु, निरयपत्थडेसु, निरयछिद्देसु, निरयनिक्खुडेसु, उडलोए कप्पेसु, विमाणेसु, विमाणावलियासु, विमाणपत्थडेसु, विमाणछिद्देसु, विमाणनिक्खुडेसु, तिरियलोए पाईणपडीणदाहिणउदीण-सव्वेसु चेव लोगागासछिद्देसु, लोगनिक्खुडेसु य, एत्थ णं वायरवाउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता। उववाएणं लोयस्स असंखेजेसु भागेसु, समुग्घाएणं लोयस्स असंखेजेसु भागेसु, सट्ठाणेणं लोयस्स असंखेजेसु भागेसु ॥ ८६ ॥ कहि णं भंते ! अपजत्तबायरवाउकाइयाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बायरवाउकाइयाणं पजत्तगाणं ठाणा प० तत्थेव बायरवाउकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता । उववाएणं सव्वलोए, समुग्याएणं सव्वलोए, सहाणेणं लोयस्स असंखेजेसु