SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प० २ बायरआउक्काइयठाणा] सुत्तागमे २९१ मगेविजगा, मज्झिमहेछिमगेविजगा, मज्झिममज्झिमगेविजगा, मज्झिमउवरिमगेविजगा, उवरिमहेट्ठिमगेविजगा, उवरिममज्झिमगेविजगा, उवरिमउवरिमगेविजगा। ते समासओ दुविहा पन्नत्ता । तंजहा-पजत्तगा य अपजत्तगा य । सेत्तं गेविजगा । से किं तं अणुत्तरोववाइया ? अणुत्तरोववाइया पंचविहा पन्नत्ता । तंजहाविजया, वेजयन्ता, जयन्ता, अपराजिया, सव्वट्ठसिद्धा । ते समासओ दुविहा पन्नत्ता। तंजहा~-पजत्तगा य अपजत्तगा य । सेत्तं अणुत्तरोववाइया । सेत्तं कप्पाईया । सेत्तं वेमाणिया । सेत्तं देवा । सेत्तं पंचिंदिया । सेत्तं संसारसमावन्नजीवपन्नवणा । सेत्तं जीवपन्नवणा । सेत्तं पन्नवणा ॥ ७८॥ पन्नवणाए भगवईए पढमं पन्नवणापयं समत्तं । कहि णं भंते ! बायरपुढविकाइयाणं पजत्तगाणं ठाणा पन्नत्ता ? गोयमा ! सट्ठाणेणं अट्ठतु पुढवीसु, तंजहा-रयणप्पभाए, सकरप्पभाए, वालुयप्पभाए, पंकप्पभाए, धूमप्पभाए, तमप्पभाए, तमतमप्पभाए, ईसिप्पन्भाराए; अहोलोए पायालेसु, भवणेसु, भवणपत्थडेसु, निरएसु, निरयावलियासु, निरयपत्थडेसु; उड्ढलोए कप्पेसु, विमाणेसु, विमाणावलियासु, विमाणपत्थडेसु; तिरियलोए टंकेसु, कूडेसु, सेलेसु, सिहरीसु, पब्भारेसु, विजएसु, वक्खारेसु, वासेसु, वासहरपव्वएसु, वेलासु, वेइयासु, दारेसु, तोरणेसु, दीवेसु, समुद्देसु, एत्थ णं बायरपुढविकाइयाणं पजत्तगाणं ठाणा पन्नत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्टाणेणं लोयस्स असंखेजइभागे ॥ ७९ ॥ कहि णं भंते ! बायरपुढविक्काइयाणं अपजत्तगाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बायरपुढविक्काइयाणं पजत्तगाणं ठाणा पन्नत्ता तत्थेव बायरपुढविकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता । उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेजइभागे ॥ ८० ॥ कहि णं भंते ! सुहुमपुढविकाइयाणं पजत्तगाणं अपजत्तगाण य ठाणा पन्नत्ता ? गोयमा ! सुहुमपुढविकाइया जे पजत्तगा जे य अपजत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावन्नगा पन्नत्ता समणाउसो ! ॥ ८१ ॥ कहि णं भन्ते ! बायरआउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! सट्ठाणेणं सत्तसु घणोदहीसु, सत्तसु घणोदहिवलएसु, अहोलोए पायालेसु, भवणेसु, भवणपत्थडेसु, उड्डलोए कप्पेसु, विमाणेसु, विमाणावलियासु, विमाणपत्थडेसु, तिरियलोए अगडेसु, तलाएसु, नईसु, दहेसु, वावीसु, पुक्खरिणीसु, दीहियासु, गुंजालियासु, सरेसु, सरपंतियासु, सरसरपंतियासु, बिलेसु, बिलपंतियासु, उज्झरेसु, निज्झरेसु, चिल्ललएसु, पल्ललएसु, वप्पिणेसु, दीवेसु, समुद्देसु, सव्वेसु चेव जलासएसु जलट्ठाणेसु, एत्थ णं बायर
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy