________________
१०८ नवविहा जीवा] सुत्तागमे रिक्खजोणियस्स जह० खुड्डागं भवग्गहणं समऊणं उक्को० तिन्नि पलिओवमाई समऊणाई, एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा णेरइयाणं ठिई ॥ णेरइयदेवाणं जच्चेव ठिई सच्चेव संचिट्ठणा दुविहाणवि । पढमसमयतिरिक्खजोणिए णं भंते ! पढ० कालओ केवच्चिरं होइ ? गोयमा ! जह• एकं समयं उक्को० एकं समयं, अपढम० तिरिक्खजोणियस्स जह० खुड्डागं भवग्गहणं समऊणं उक्कोसेणं वणस्सइकालो। पढमसमयमणुस्साणं जह० उ० एकं समयं, अपढम० मणुस्साणं जह. खुड्डागं भवग्गहणं समऊणं उक्को० तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाइं ॥ अंतरं पढमसमयणेरइयस्स जह० दसवाससहस्साई अंतोमुहुत्तमब्भहियाइं उक्को० वणस्सइकालो, अपढमसमय० जह• अंतोमु० उक्को० वणस्सइकालो । पढमसमयतिरिक्खजोणियस्स जह० दो खुड्डागभवग्गहणाइं समऊणाई उक्को० वणस्सइकालो, अपढमसमयतिरिक्खजोणियस्स जह० खुडागं भवग्गहणं समयाहियं उक्को० सागरोवमसयपुहत्तं साइरेगं । पढमसमयमणुस्सस्स जह• दो खुड्डाइं भवग्गहणाई समऊणाई उक्को० वणस्सइकालो, अपढमसमयमणुस्सस्स जह० खुड्डागं भवग्गहणं समयाहियं उक्को० वणस्सइकालो । देवाणं जहा नेरइयाणं जह० दसवाससहस्साइं अंतोमुहुत्तमन्महियाइं उक्को० वणस्सइकालो, अपढमसमय० जह० अंतो० उक्को० वणस्सइकालो ॥ अप्पाबहु० एएसि णं भंते ! पढमसमयनेरइयाणं जाव पढमसमयदेवाण य कयरे २ हितो०? गोयमा! सव्वत्थोवा पढमसमयमणुस्सा पढमसमयणेरइया असंखेजगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा ॥ अपढमसमयनेरइयाणं जाव अपढमसमयदेवाणं एवं चेव अप्पबहु० णवरि अपढमसमयतिरिक्खजोणिया अणंतगुणा ॥ एएसि णं भंते! पढमसमयनेरइयाणं अपढम० णेरइयाणं कयरे २...? गोयमा ! सव्वत्थोवा पढमसमयणेरइया अपढमसमयनेरइया असंखेज्जगुणा, एवं सव्वे ॥ एएसि णं भंते ! पढमसमयणेरइयाणं जाव अपढमसमयदेवाण य कयरे २...? गोयमा ! सव्वत्थोवा पढमसमयमणुस्सा अपढमसमयमणुस्सा असंखेजगुणा पढमसमयणेरइया असंखेजगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेनगुणा अपढमसमयनेरइया असंखे-- जगुणा अपढमसमयदेवा असंखेजगुणा अपढमसमयतिरिक्खजोणिया अणंतगुणा । सेत्तं अट्ठविहा संसारसमावण्णगा जीवा पण्णत्ता ॥ २४१ ॥ सत्तमा अट्टविहपडिवत्ती समत्ता ॥
तत्थ णं जे ते एवमाहंसु-णवविहा संसारसमावण्णगा जीवा प० ते एवमाहंसु, तं०-पुढविक्काइया आउक्काइया तेउक्काइथा बाउक्काइया वणस्सइकाइया बेइंदिया