________________
सुत्तागमे
[ जीवाजीवाभिगमे
सुहुमणिओया पज्जत्ता पसट्टयाए संखेज्जगुणा, दव्वट्ठपएसट्टयाए सव्वत्थोवा बायरणिओया पत्ता दव्वट्टयाए बायरणिओया अपजत्ता दव्वट्टयाए असंखेजगुणा जाव सुहुमणिगोदा पज्जत्ता दव्वट्टयाए संखेजगुणा सुहुमणिओयाहिंतो दव्वट्टयाए बायरणिओयजीवा पज्जत्ता दव्वट्टयाए अनंतगुणा सेसा तहेव जाव सुहुमणिओयजीवा पज्ज -- तगा दव्वट्टयाए संखेज्जगुणा सुहुमणिओयजीवेहिंतो पज्जत्तएहिंतो दव्वट्टयाए बायरणिओयजीवा पज्जत्ता पसट्टयाए असंखेज्जगुणा सेसा तहेव जाव सुहुमणिओया पज्जत्ता पट्टयाए संखेज्जगुणा ॥ सेत्तं छव्विहा संसारसमावण्णगा जीवा प० ॥ २३९ ॥ पंचमा छविवहा पडिवत्ती समत्ता ॥
तत्थ णं जे ते एवमाहंसु - सत्तविहा संसारसभावण्णगा जीवा प० ते एवमाहंसु, तंजा - नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ || इस ठिई जहन्नेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाई,. तिरिक्खजोणियस्स ठिई जहणणेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई, एवं तिरिक्खजोणिणीवि, मणुस्साणवि मणुस्सीणवि, देवाणं ठिई जहा णेरइयाणं, देवीणं ० जहण्णेणं दसवाससहस्साइं उक्कोसेणं पणपण्णपलिओवमाई || नेरइयदेवदेवीणं जव ठिई सच्चैव संचिणा । तिरिक्खजोणिए णं भंते ! तिरिक्खजोणिएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो, तिरिक्खजोणिणीर्णः जहन्नेणं अंतोमु० उक्को तिन्नि पलिओवमाई पुव्वकोडि पुहुत्तमब्भहियाइं । एवं मस्सस्स मणुस्सीएव ॥ णेरइयस्स अंतरं जह० अंतोमु • उक्कोसेणं वणस्सकालो । एवं सव्वाणं तिरिक्खजोणियवज्जाणं, तिरिक्खजोणियाणं जहण्णेणं अंतोमु • उक्को ०. सागरोवमसयपुहुत्तं साइरेगं || अप्पाबहुयं सव्वत्थोवाओ मणुस्सीओ मणुस्सा असं -- खेज्जगुणा नेरइया असंखेज्जगुणा तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखे-जगुणा देवीओ संखेज्जगुणाओ तिरिक्खजोणिया अनंतगुणा । सेत्तं सत्तविहा संसारसमावण्णगा जीवा प० ॥ २४० ॥ छुट्टी सत्तविहा पडिवत्ती समत्ता ॥
तत्थ णं जे ते एवमाहंसु —— अट्ठविहा संसारसमावण्णगा जीवा प० ते एवमाहंसु,. तं ० - पढमसमयनेरइया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसम-. यतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमस-मयदेवा ॥ पढमसमयनेरइयस्स णं भंते! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! पढमसमयनेरइयस्स जह० एकं समयं उक्को० एकं समयं, अपढमसमयनेरइयस्स जह० दसवाससहस्साइं समऊणाई उक्कोसेणं तेत्तीसं सागरोवमाई समऊणाई । पढमसमयतिरिक्खजोणियस्स जह० एक्कं समयं उक्को • एक्कं समयं, अपढमसमयति-
०
२४८