________________
प० ३ दहिमुहगपव्वया] सुत्तागमे
२२३ पुण्णभद्दमाणिभद्दा य (पुण्णपुण्णभद्दा) इत्थ दुवे देवा जाव परिवसंति, सेसं तहेव, जोइसं संखेनं चंदा० ॥ १८२ ॥ खोदोदण्णं समुदं गंदीसरवरे णामं दीवे वट्टे वलयागारसंठिए तहेव जाव परिक्खेवो । पउमवर० वणसंडपरि० दारा दारंतरप्पएसे जीवा तहेव ॥ से केणटेणं भंते ! एवं वुच्चइ-नंदीसरवरदीवे २ ? गोयमा! नंदीसरवरदीवे २ तत्थ २ देसे २ तहिं २ बहूओ खुड्डा० वावीओ जाव बिलपंतियाओ खोदोदगपडिहत्थाओ० उप्पायपव्वयगा सव्ववइरामया अच्छा जाव पडिरूवा ॥ अदुत्तरं च णं गोयमा ! गंदीसरवरदीवचकवालविक्खंभबहुमज्झदेसभागे एत्थ णं चउहिसिं चत्तारि अंजणगपव्वया पण्णत्ता, ते णं अंजणगपव्वया चउरासीइजोयणसहस्साइं उद्धं उच्चत्तेणं एगमेगं जोयणसहस्सं उव्वेहेणं मूले साइरेगाई दस जोयणसहस्साई धरणियले दस जोयणसहस्साइं आयामविक्खंभेणं तओऽणंतरं च णं मायाए २ पएसपरिहाणीए परिहायमाणा २ उवरिं एगमेगं जोयणसहस्सं आयामविक्खंभेणं मूले एकतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसए किंचिविसेसाहिया परिक्खेवेणं धरणियले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसए देसूणे परिक्खेवेणं सिहरतले तिण्णि जोयणसहस्साइं एगं च बावढं जोयणसयं किंचिविसेसाहियं परिक्खेवेणं पण्णत्ता मूले विच्छिण्णा मज्झे संखित्ता उप्पि तणुया गोपुच्छसंठाणसंठिया सव्वंजणामया अच्छा जाव पत्तेयं २ पउमवरवेइयापरि० पत्तेयं २ वणसंडपरिक्खित्ता वण्णओ ॥ तेसि णं अंजणगपव्वयाणं उवरि पत्तेयं २ बहुसमरमणिज्जो भूमिभागो पण्णत्तो, से जहाणामए—आलिंगपुक्खरेइ वा जाव विहरंति ॥ तत्थ णं जे से पुरच्छिमिल्ले अंजणगपव्वए तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ, तंजहा—णंदुत्तरा य णंदा आणंदा गंदिवद्धणा। (नंदिसेणा अमोघा य गोथूभा य सुदंसणा) ताओ णं णंदापुक्खरिणीओ अच्छाओ सण्हाओ० पत्तयं पत्तेयं पउमवरवेइया० पत्तेयं पत्तेयं वणसंडपरिक्खित्ता० तत्थ तत्थ जाव सोवाणपडिरूवगा तोरणा ॥ तासि णं पुक्खरिणीणं बहुमज्झदेसभाए पत्तेयं पत्तयं दहिमुहपव्वया चउसट्टि जोयणसहस्साइं उर्दू उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं सव्वत्थसमा पल्लगसंठाणसंठिया दस जोयणसहस्साई विक्खंभेणं एकतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसए परिक्खेवणं पण्णत्ता सव्वरयणामया अच्छा जाव पडिरूवा, तहा पत्तेयं पत्तेयं पउमवरवेइया० वणसंडवण्णओ बहुसम० जाव आसयंति सयंति० । तत्थ णं जे से दक्खिणिल्ले अंजणगपव्वए तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ, तंजहा-भद्दा य विसाला य कुमुया पुंडरीगिणी, (नन्दुत्तरा य नंदा य आनन्दा नन्दिवड्डणा) तं चेव दहिमुहा पव्वया तं चेव पमाणं जाव