________________
सुत्तागमे
[जीवाजीवाभिगमे
महग्गहा बारह सहस्सा ॥२॥ छण्णउइ सयसहस्सा चत्तालीसं भवे सहस्साई। चत्तारि सया पुक्खर[वर]तारागणकोडिकोडीणं ॥ ३ ॥ सोमेंसु वा ३ ॥ पुक्खरवरदीवस्स णं बहुमज्झदेसभाए एत्थ णं माणुसुत्तरे नामं पव्वए पण्णत्ते वट्टे वलयागारसंठाणसंठिए जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिठ्ठइ, तंजहाअभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च ॥ अभितरपुक्खरद्धे णं भंते ! केवइयं चक्कवालेणं परिक्खेवेणं पण्णत्ते ? गोयमा ! अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं-कोडी बायालीसा तीसं दोण्णि य सया अगुणवण्णा । पुक्खरअद्धपरिरओ एवं च मणुस्सखेत्तस्सं ॥ १॥ से केणटेणं भंते ! एवं वुच्चइ-अभितरपुक्खरद्धे २ ? गोयमा ! अभितरपुक्खरद्धे णं माणुसुत्तरेणं पव्वएणं सव्वओ समंता संपरिक्खित्ते, से एएणटेणं गोयमा !• अभितरपुक्खरद्धे २, अदुत्तरं च णं जाव णिच्चे ॥ अभितरपुक्खरद्धे णं भंते ! केवइया चंदा पभासिंसु वा ३ सा चेव पुच्छा जाव तारागणकोडिकोडीओ०?, गोयमा!-बावत्तरिं च चंदा बावत्तरिमेव दिणयरा दित्ता। पुक्खरवरदीवड्ढे चरंति एए पभासेंता ॥ १ ॥ तिण्णि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । णक्खत्ताणं तु भवे सोलाइं दुवे सहस्साइं ॥ २ ॥ अडयाल सयसहस्सा बावीसं खलु भवे सहस्साइं। दोन्नि सय पुक्खरद्धे तारागणकोडिकोडी] ॥ ३ ॥ सोभेसु वा ३ ॥ १७६ ॥ समयखेत्ते णं भंते ! केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! पणयालीसं जोयणसयसहस्साइं आयामविक्खंभेणं एगा जोयणकोडी जावभितरपुक्खरद्धपरिरओ से भाणियव्वो जाव अउणपण्णे ॥ से केपट्टेणं भंते ! एवं वुच्चइ-माणुसखेत्ते २ ? गोयमा ! माणुसखेत्ते णं तिविहा मणुस्सा परिवसंति, तंजहा~-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, से तेणटेणं गोयमा ! एवं वुच्चइ-माणुसखेत्ते माणुसखेत्ते ॥ माणुसखेत्ते णं भंते ! कइ चंदा पभासेंसु वा ३ ? कइ सूरा तवइंसु वा ३१० गोयमा !--बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं चरेंति एए पभासेंता ॥ १ ॥ एकारस य सहस्सा छप्पि य सोला महग्गहाणं तु । छच्च सया छण्णउया णक्खत्ता तिण्णि य सहस्सा ॥ २॥ अडसीइ सयसहस्सा चत्तालीस सहस्स मणुयलोगंमि । सत्त य सया अणूणा तारागणकोडिकोडीणं ॥ ३ ॥ सोभं सोभेसु वा ३ ॥ एसो तारापिंडो सव्वसमासेण मणुयलोगंमि । बहिया पुण ताराओ जिणेहिं भणिया असंखेजा ॥१॥ एवइयं तारग्गं जं भणियं माणुसंमि लोगंमि । चारं कलंबुयापुप्फसंठियं जोइसं चरइ ॥ २ ॥ रविससिगहनक्खत्ता एवइया आहिया मणुयलोए । जेसिं नामागोयं न पागया पन्नवेहिति ॥ ३ ॥ छावट्ठी पिडगाइं चंदाइच्चाण मणुयलोगंमि । दो चंदा दो