________________
२६
वितानिततपोबलोऽतनुमङ्गलापादको। जिनप्रवचनानुगो दमितसर्वसङ्गात्मको ।। महागुणगणावहो सकलमोहविध्वंसको ।
जयत्वविरतं सुधीन्द्रवरपुप्पभिक्षुः स्वयम् ॥ ३ ॥ रचयिता ग. भि. जोशी. काव्य-वेदान्त-पुराण-तीर्थः, साहित्यप्राज्ञः, रा. भा. कोविद. हिंदी सनद. पनवेल (कोलाबा )।
बत्तीससुत्तणामट्टगं गीइवित्तं-आयारंग पढम, यीयं सूयगडंग अक्खायं ।
ठाणंगं च तइयं, समवायंगे हवइ खलु चउत्थं ॥१॥ पंचमं च खु भगवई, णायाधम्मकहा य भवे छठें । उवासगदसंग स-त्तमं अट्ठमं अंतगडदसंग ॥ २ ॥ अणुक्तरोववाइयं, नवमं दसमं पण्हावागरणं । इक्कदसमं विवागसुंयं इइ इक्कारसंगाई भणियाई ॥ ३ ॥ उववाइयं तह राय-पसेणियं जीवाभिगमो य पुणो। पण्णवणा तह जंबुद्दीवपण्णत्ती चंदपण्णती ॥ ४ ॥ सूरपण्णत्ती तहा, 'णिरयावलिया कप्पिया पुफिया । पुप्फचूलिया य वण्डि-दसाओ बारसाई उत्रंगाई॥५॥ ववहार-बिहकप्प-णिसीह-दसामुयक्वधेहिं च । चत्तारि उ सुत्ताई, छेयाई सम्वाई सत्तेवीसं ॥ ६ ॥ दसवेयालियं तहा, उत्तरायणं णंदिस्सुयं च । अणुओगद्दारं तह, चत्तारि इमाई मूलमुत्ताई ॥ ७ ॥ आवस्सयसुत्तं तह, बत्तीसमं भणियं जिणवरेहिं । विविहत्थबोहयाई, भव्वजीवहेउओ दंसियाई ॥ ८ ॥
कत्ता-कच्छी मुणिरयणचंदो