________________
२७
पदावली
मंगलायरणं दुयविलंबियवित्तं-भवियणंबुयभासणभक्खरो, भुवणबंधवईहियदायगो ।
पणयवासवचक्कणिवावली, विजयउ उसहोऽत्थ जिणाहिवो॥ १॥ वेयालीयं-सुमई बहवेऽभिहाणओ, गुणजुत्ता पुण इत्थ दुल्लहा ।
सुमई गुणओऽभिहाणओ, पणमामीसमणंतसग्गुणं ॥ २ ॥ पंचचामरं-जगप्पमोयदायगं पणट्ठमोहसायगं ।
समीसचित्तवासिणं परप्पसंपयण्णियं ॥ विसिट्ठदेसणाअणाइसिद्धिमग्गदंसगं ।
णमो अणंतसम्ममग्गविस्ससेणणंदणं ॥ ३ ॥ दोहयं-घाइचउक्कयकम्मविणासा, लद्धमहोदयकेवलबोहं ।
जोगनिरोहसमस्सियकायं, झामि सया मुणिसुव्वयणाहं ॥ ४ ॥ मंदकंता-भव्वागारं पसमजलहिं सक्कपूयंघिपोम्मं,
मेहस्सामं विमलमइदं भिण्णसंसारचकं । संसारद्धिप्पवणणिहं मेहगंभीररावं,
तं संखंकं पवरविहिणा णेमिणाहं थुणेहं ॥ ५ ॥ सिहरिणी-समं चेओ जस्स प्पणइधरणिंदे य कमढे,
महावेसत्तोमग्गिविसरविदड्डेऽहमतमे । मणोऽभिट्टच्चायाऽमरविडवितुल्लो जगइ जो,
थुणे तं वामेयं जियसुरतरं भव्वचरणं ॥ ६ ॥ सहलविक्कीडियं-वीरो विस्सविजेउकामविजई वीरं न को जाणए,
वीरेणेव विवोहियं जगमिणं वीराय सव्वं मम । वीरा निस्सियवं सुइक्कजलही वीरस्स णाणं महं, वीरे सव्वगुणा वसंति दिस मे वीरा! सिरिं सासइं ॥ ७॥
अह पट्टावली पारभिन्जइ चरिमतित्थयरो णायपुत्तमहावीरो दुरियरयसमीरो पावदावग्गिनीरो मेरुगिरिधीरो जाओ॥ तप्पट्टे पंचमगणहरो सुहम्मो णिद्दलियकलुसकम्मो खलीकयअहम्मो कयसहलजम्मो हूओ ॥ १॥ तप्पट्टे अजजंबू बालबंभयारी सत्तावीसहियपंचसयसहदिक्खधारी चरियसुत्ताणुसारी आगमविहारी हुओ ॥ २ ॥ तप्पट्टे