________________
सुत्तागमे
प०३ गोतित्थं]
२१५ असंखेजाइं जोयणसहस्साइं ओगाहित्ता एत्थ णं सयंभुरमण जाव सूरा देवा २ ॥१६७ ॥ अत्थि णं भंते ! लवणसमुद्दे वेलंधराइ वा णागरायाइ वा खन्नाइ वा अग्धाइ वा सिंहाइ वा विजाईइ वा हासवट्टीइ वा ? हंता अत्थि । जहा णं भंते ! लवणसमुद्दे अत्थि वेलंधराइ वा णागराया० अग्घा. सिंहा० विजाईइ वा हासवट्टीइ वा तहा णं बाहिरएसुवि समुद्देसु अत्थि वेलंधराइ वा णागरायाइ वा० अग्घाइ वा सीहाइ वा विजाईइ वा हासवट्टीइ वा ? णो इणढे समढे ॥ १६८ ॥ लवणे णं भंते ! समुद्दे किं ऊसिओदगे किं पत्थडोदगे किं खुभियजले किं अखुभियजले ? गोयमा ! लवणे णं समुद्दे ऊसिओदगे नो पत्थडोदगे खुभियजले नो अक्खुभियजले । जहा णं भंते ! लवणे समुद्दे ऊसिओदगे नो पत्थडोदगे खुभियजले नो अक्खुभियजले तहा णं बाहिरगा समुद्दा किं ऊसिओदगा पत्थडोदगा खुभियजला अक्खुभियजला ? गोयमा ! बाहिरगा समुद्दा नो उस्सिओदगा पत्थडोदगा नो खुभियजला अक्खुभियजला पुण्णा पुण्णप्पमाणा वोलटमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति ॥ अत्थि णं भंते ! लवणसमुद्दे बहवे ओराला बलाहगा संसेयंति संमुच्छंति वा वासं वासंति वा ? हंता अस्थि । जहा णं भंते! लवणसमुद्दे बहवे ओराला बलाहगा संसेयंति संमुच्छंति वासं वासंति वा तहा णं बाहिरएसुवि समुद्देसु बहवे ओराला बलाहगा संसेयंति संमुच्छंति वासं वासंति ? णो इणढे समठे, से केणटेणं भंते ! एवं वुच्चइ-बाहिरगा णं समुद्दा पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठति ? गोयमा ! बाहिरएसु णं समुद्देसु बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति विउक्कमंति चयंति उवचयंति, से तेणटेणं एवं वुच्चइ-बाहिरगा समुद्दा पुण्णा पुण्ण० जाव समभरघडत्ताए चिट्ठति ॥ १६९ ॥ लवणे णं भंते ! समुद्दे केवइयं उव्वेहपरिवुड्डीए पण्णत्ते ? गोयमा ! लवणस्स णं समुदस्स उभओ पासिं पंचाणउइ २ पएसे गंता पएसं उन्वेहपरिवुड्डीए पण्णत्ते, पंचाणउइ २ वालग्गाइं गंता वालग्गं उव्वेहपरिवुड्डीए पण्णत्ते, एवं पं० २ लिक्खाओ गंता लिक्खं उव्वेहपरि० जूया० जवमज्झे० अंगुल० विहत्थि० रयणी० कुच्छी० धणु० उव्वेहपरिवुड्डीए प०, गाउय० जोयण जोयणसय० जोयणसहस्साइं गंता जोयणसहस्सं उन्वेहपरिवुड्डीए पण्णत्ते ॥ लवणे णं भंते ! समुद्दे केवइयं उस्सेहपरिवुड्डीए पण्णत्ते? गोयमा ! लवणस्स णं समुदस्स उभओ पासिं पंचाणउइं पएसे गंता सोलसपएसे उस्सेहपरिवुड्डीए पण्णत्ते, एएणेव कमेणं जाव पंचाणउइं २ जोयणसहस्साई गंता सोलस जोयणसहस्साई उस्सेहपरिवुड्डीए पण्णत्ते ॥ १७० ॥ लवणस्स णं भंते ! समुदस्स केमहालए गोतित्थे पण्णत्ते ? गोयमा ! लवणस्स णं समुइस्स उभओ पासिं पंचाणउइं २ जोयणसहस्साइं गोतित्थं पण्णत्तं ॥ लवणस्स णं भंते!