________________
२१०
सुत्तागमे
[ जीवाजीवाभिगमे
मिल्लाओ वेइयंताओ पुक्खरोदं समुद्दं बारस जोयणसहस्साई ओगाहित्ता तहेव सव्वं जाव रायहाणीओ दीविलगाणं दीवे समुद्दगाणं समुद्दे चेव एगाणं अभितरपासे एगाणं बाहिरपासे रायहाणीओ दीविलगाणं दीवेसु समुद्दगाणं समुद्देसु सरिसणामएसु ॥ १६५ ॥ इमे णामा अणुगंतव्वा - जंबुद्दीवे लवणे वायइ कालोद पुक्खरे वरुणे । खीर घय इक्खु[वरो य]णंदी अरुणवरे कुंडले रुयगे ॥ १ ॥ आभरणवत्थगंधे उप्पलतिलए य पुढवि णिहिरयणे । वासहरदहनईओ विजया वक्खारकप्पिदा ॥ २ ॥ पुरमंदरमावासा कूडा णक्खत्तचंदसूरा य। एवं भाणियव्वं ॥ १६६ ॥ कहि णं भंते ! देवद्दीवगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता ? गोयमा ! देवदीवस्स देवोदं समुद्द बारस जोयणसहस्साई ओगाहित्ता तेणेव कमेण पुरत्थिमिल्लाओ वेइयंताओ जाव रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं देवद्दीवं समुद्दं असंखेजाइं जोयणसहस्साईं ओगाहित्ता एत्थ णं देवदीवयाणं चंदाणं चंदाओ णामं रायहाणीओ पण्णताओ, सेसं तं चेव, देवदीवचंदा दीवा, एवं सूराणवि, णवरं पच्चत्थिमिलाओ वेइयं - ताओ पच्चत्थिमेणं च भाणियव्वा तंमि चेव समुद्दे ॥ कहि णं भंते! देवसमुद्दगाणं चंदा चंददीवा णामं दीवा पण्णत्ता ? गोयमा ! देवोदगस्स समुद्दस्स पुरथिमिलाओ asयंताओ देवोदगं समुद्दं पञ्चत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता तेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं देवोदगं समुद्दं असंखेजाई जोयणसहस्सा ओगाहित्ता एत्थ णं देवोदगाणं चंदाणं चंदाओ णामं रायहाणीओ पण्णत्ताओ, तं चैव सव्वं, एवं सूराणवि, णवरि देवोदगस्स पच्चत्थिमिलाओ वेइयंताओ देवोदगसमुद्दं पुरत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं २ दीवाणं पुरत्थिमेणं देवोदगं समुदं असंखेज्जाई जोयणसहस्साई ॥ एवं जागे जक्खे भूएवि
हं दीवसमुद्दा । कहि णं भंते ! सयंभूरमणदीवगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता ? गोयमा ! सयंभुरमणस्स दीवस्स पुरत्थिमिलाओ वेइयंताओ सयंभुरमणोदगं समुद्दं बारस जोयणसहस्साइं तहेव रायहाणीओ सगाणं २ दीवाणं पुरत्थिमेणं सयंभुरमणोदगं समुद्दं पुरत्थिमेणं असंखेजाइं जोयण० तं चेव, एवं सूराणवि, सयंभूरमणस्स पच्चत्थिमिल्लाओ वेइयंताओ रायहाणीओ सगाणं २ दीवाणं पच्चत्थि - मिलाणं सयंभुरमोदं समुद्दे असंखेजा ० सेसं तं चेव । कहि णं भंते ! सयंभूरमणसमुद्दगाणं चंदाणं • ? गोयमा ! सयंभुरमणस्स समुहस्स पुरत्थिमिलाओ वेइयंताओ सयंभुरमणं समुद्दं पञ्चत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता सेसं तं चेव । एवं सूराणवि, सयंभुरमणस्स पच्चत्थिमिलाओ सयंभुरमणोदं समुदं पुरत्थिमेणं बारस जोयणसहस्सा ओगाहित्ता. रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं सयंभुरमणं समुद्दे