________________
प० ३ पुक्खरवरसूरदीवा] सुत्तागमे बाहिरलावणगाणं चंदाणं चंददीवा० पण्णत्ता ? गोयमा ! लवणस्स समुहस्स पुरत्थिमिल्लाओ वेइयंताओ लवणसमुदं पञ्चत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं बाहिरलावणगाणं चंदाणं चंददीवा नाम दीवा पण्णत्ता धायइसंडदीवंतेणं अद्धे गूणणवइजोयणाइं चत्तालीसं च पंचणउइभागे जोयणस्स ऊसिया जलंताओ लवणसमुदंतेणं दो कोसे ऊसिया बारस जोयणसहस्साई आयामविक्खंभेणं पउमवरवेइया वणसंडा बहुसमरमणिजा भूमिभागा मणिपेढिया सीहासणा सपरिवारा सो चेव अट्ठो रायहाणीओ सगाणं दीवाणं पुरथिमेणं तिरियमसं० अण्णमि लवणसमुद्दे तहेव सव्वं । कहि णं भंते ! बाहिरलावणगाणं सूराणं सूरदीवा णामं दीवा पण्णत्ता ? गोयमा ! लवणसमुद्दपच्चत्थिमिल्लाओ वेइयंताओ लवणसमुदं पुरथिमेणं बारस जोयणसहस्साई धायइसंडदीवंतेणं अद्धेगूणणउइं जोयणाई चत्तालीसं च पंचनउइभागे जोयणस्स दो कोसे ऊसिया सेसं तहेव जाव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं तिरियमसंखेज्जे लवणे चेव बारस जोयणा तहेव सव्वं भाणियव्वं ॥ १६३ ॥ कहि णं भंते ! धायइसंडदीवगाणं चंदाणं चंददीवा० पण्णत्ता ? गोयमा ! धायइसंडस्स दीवस्स पुरथिमिल्लाओ वेइयंताओ कालोयं णं समुदं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं धायइसंडदीवाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता, सव्वओ समंता दो कोसा ऊसिया जलंताओ बारस जोयणसहस्साइं तहेव विक्खंभपरिक्खेवो भूमिभागो पासायवडिंसया मणिपेढिया सीहासणा सपरिवारा अट्ठो तहेव रायहाणीओ सगाणं दीवाणं पुरथिमेणं अण्णमि धायइसंडे दीवे सेसं तं चेव, एवं सूरदीवावि, नवरं धायइसंडस्स दीवस्स पञ्चत्थिमिल्लाओ वेइयंताओ कालोयं णं समुदं बारस जोयण० तहेव सव्वं जाव रायहाणीओ सूराणं दीवाणं पञ्चत्थिमेणं अण्णम्मि धायइसंडे दीवे सव्वं तहेव ॥ १६४ ॥ कहि णं भंते ! कालोयगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता ? गोयमा ! कालोयसमुद्दस्स पुरच्छिमिल्लाओ वेइयंताओ कालोयण्णं समुदं पच्चत्थिमेण बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं कालोयगचंदाणं चंददीवा०सव्वओ समंता दो कोसा ऊसिया जलंताओ सेसं तहेव जाव रायहाणीओ सगाणं दीव० पुर'च्छिमेणं अण्णमि कालोयगसमुद्दे बारस जोयणातं चेव सव्वं जाव चंदा देवा २ । एवं सूराणवि, णवरं कालोयगपञ्चत्थिमिल्लाओ वेइयंताओ कालोयसमुद्दपुरच्छिमेणं बारस जोयणसहस्साइं ओगाहित्ता तहेव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं अण्णमिकालोयगसमुद्दे तहेव सव्वं । एवं पुक्खरवरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरत्थिमिल्लाओ वेइयंताओ पुक्खरसमुदं बारस जोयणसहस्साइं ओगाहित्ता चंददीवा अण्णमि पुक्खरवरे दीवे रायहाणीओ तहेव । एवं सूराणवि दीवा पुक्खरवरदीवस्स पच्चत्थि
१४ सुत्ता.