________________
१० ३ गोथूभावासपव्वओ] सुत्तागमे
२०५ लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अइरेगं अइरेगं वड्डइ वा हायइ वा ॥ १५७ ॥ लवणसिहा णं भंते ! केवइयं चक्कवालविक्खंभेणं केवइयं अइरेगं २ वड्डइ वा हायइ वा ? गोयमा ! लवणसिहा णं दस जोयणसहस्साई चकवालविक्खंभेणं देसूणं अद्धजोयणं अइरेगं २ वड्डइ वा हायइ वा ॥ लवणस्स णं भंते ! समुद्दस्स कइ णागसाहस्सीओ अभितरियं वेलं धारंति ? कइ नागसाहस्सीओ बाहिरियं वेलं धरंति ? कइ नागसाहस्सीओ अग्गोदयं धरेंति ?, गोयमा ! लवणसमुदस्स बायालीसं णागसाहस्सीओ अभितरियं वेलं धारेंति, बावत्तरि णागसाहस्सीओ बाहिरियं वेलं धारेंति, सढेि णागसाहस्सीओ अग्गोदयं धारेंति, एवामेव सपुव्वावरेणं एगा णागसयसाहस्सी चोवत्तरिं च णागसहस्सा भवंतीति मक्खाया ॥ १५८ ॥ कइ णं भंते ! वेलंधरा णागराया पण्णत्ता ? गोयमा ! चत्तारि वेलंधरा णागराया पण्णत्ता, तंजहा-गोथूभे सिवए संखे मणोसिलए ॥ एएसि णं भंते ! चउण्हं वेलंधरणागरायाणं कइ आवासपव्वया पण्णत्ता ? गोयमा ! चत्तारि आवासपन्वया पण्णत्ता, तंजहा—गोथूभे उदगभासे संखे दगसीमए ॥ कहि णं भंते ! गोथूभस्स वेलंधरणागरायस्स गोथूभे णामं आवासपव्वए पण्णत्ते ? गोयमा ! जंबूदीवे दीवे मंदरस्स प० पुरथिमेणं लवणं समुदं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं गोथूभस्स वेलंधरणागरायस्स गोथूभे णामं आवासपव्वए पण्णत्ते सत्तरसएकवीसाइं जोयणसयाइं उर्दू उच्चत्तेणं चत्तारि तीसे जोयणसए कोसं च उव्वेहेणं मूले दसबावीसे जोयणसए आयामविक्खंभेणं मज्झे सत्ततेवीसे जोयणसए उवरिं चत्तारि चउवीसे जोयणसए आयामविक्खंभेणं मूले ति ण्णि जोयणसहस्साइं दोण्णि य बत्तीसुत्तरे जोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे दो जोयणसहस्साइं दोण्णि य छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं उवरि एगं जोयणसहस्सं तिण्णि य ईयाले जोयणसए किंचिविसेसूणे परिक्खेवेणं मूले वित्थिण्णे मज्झे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे ॥ से णं एगाए पउमवरवेश्याए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, दोण्हवि वण्णओ ॥ गोथूभस्स णं आवासपव्वयस्स उवरिं बहुसमरमणिजे भूमिभागे पण्णत्ते जाव आसयंति० ॥ तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं पासायवडेंसए बावढं जोयणद्धं च उर्दू उच्चत्तेणं तं चेव पमाणं अद्ध आयामविक्खंभेणं वण्णओ जाव सीहासणं सपरिवारं ॥ से केणटेणं भंते ! एवं वुच्चइ-गोथूभे आवासपव्वए २ ? गोयमा ! गोथूमे णं आवासपव्वए तत्थ २ देसे २ तहिं २ बहूओ खुड्डाखुड्डियाओ जाव गोथूभवण्णाई बहूइं उप्पलाइं तहेव जाव गोथूमे तत्थ देवे