________________
२०४
सुत्तागमे
[जीवाजीवाभिगमे वेहि० असासया ॥ तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमट्टिइया परिवसंति, तंजहा—काले महाकाले लंबे पभंजणे ॥ तेसि णं महापायालाणं तओ तिभागा पण्णत्ता, तंजहा-हेडिल्ले तिभागे मज्झिल्ले तिभागे उवरिमे तिभागे ॥ ते णं तिभागा तेत्तीसं जोयणसहस्सा तिण्णि य तेत्तीसं जोयणसयं जोयणतिभागं च बाहल्लेणं । तत्थ णं जे से हेढिल्ले तिभागे एत्थ णं वाउकाओ संचिठ्ठइ, तत्थ णं जे से मज्झिल्ले तिभागे एत्थ णं वाउकाए य आउकाए य संचिट्ठइ, तत्थ णं जे से उवरिल्ले तिभागे एत्थ णं आउकाए संचिठ्ठइ, अदुत्तरं च णं गोयमा ! लवणसमुद्दे तत्थ २ देसे 'बहवे खुड्डालिंजरसंठाणसंठिया खुड्डपायालकलसा पण्णत्ता, ते णं खुड्डा पायाला एगमेगं जोयणसहस्सं उव्वेहेणं मूले एगमेगं जोयणसयं विक्खंभेणं मज्झे एगपएसियाए सेढीए एगमेगं जोयणसहस्सं विक्खंभेणं उप्पिं मुहमूले एगमेगं जोयणसयं विक्खंभेणं ॥ तेसि णं खुड्डागपायालाणं कुड्डा सव्वत्थ समा दस जोयणाई बाहल्लेणं पण्णत्ता सव्ववइरामया अच्छा जाव पडिख्वा । तत्थ णं बहवे जीवा पोग्गला य जाव असासयावि, पत्तेयं २ अद्धपलिओवमट्टिइयाहिं देवयाहिं परिग्गहिया ॥ तेसि णं खुड्डागपायालाणं तओ तिभागा प०, तंजहा–हेटिल्ले तिभागे मज्झिल्ले तिभागे उवरिल्ले तिभागे, ते णं तिभागा तिणि तेत्तीसे जोयणसए जोयगतिभागं च बाहल्लेणं पण्णत्ता । तत्थ णं जे से हेढिल्ले तिभागे एत्थ णं वाउकाओ मज्झिल्ले तिभागे वाउकाए आउकाए य उवरिल्ले आउकाए, एवामेव सपुव्वावरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ठ य चुलसीया पायालसया भवंतीति मक्खाया ॥ तेसि णं महापायालाणं खुड्डागपायालाण य हेछिममज्झिमिल्लेसु तिभागेसु बहवे ओराला वाया संसेयंति संमुच्छिमंति एयंति चलंति कंपति खुब्भंति घट्टति फंदंति तं तं भावं परिणमंति तया णं से उदए उण्णामिज्जइ, जया णं तेसिं महापायालाणं खुड्डागपायालाण य हेडिल्लमज्झिल्लेसु तिभागेसु नो बहवे ओराला जाव तं तं भावं न परिणमंति तया णं से उदए नो उन्नामिजइ अंतरावि य णं ते वायं उदीरेंति अंतरावि य णं से उदगे उण्णामिजइ अंतरावि य ते वाया नो उदीरंति अंतरावि य णं से उदगे णो उण्णामिजइ, एवं खलु गोयमा ! लवणसमुद्दे चाउद्दसमुट्ठिपुण्णमासिणीसु अइरेगं २ वढइ वा हायइ वा ॥ १५६ ॥ लवणे णं भंते ! समुद्दे तीसाए मुहुत्ताणं कइखुत्तो अइरेगं २ वड्डइ वा हायई वा ? गोयमा ! लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अइरेगं २ वडइ वा हायइ वा ॥ से केणटेणं भंते ! एवं वुच्चइ-लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अइरेगं २ वड्डइ वा हायइ वा ? गोयमा ! उदुमंतेतु पायालेसु वड्डइ आपूरिएसु पायालेसु हायइ, से तेणटेणं गोयमा !