________________
५०३ महापायालकुड्डा
सुत्तागमे
लवणस्स समुदस्स विजए णामं दारे पण्णत्ते अट्ठ जोयणाई उर्दू उच्चत्तणं चत्तारि जोयणाई विक्खंभेणं, एवं तं चेव सव्वं जहा जंबुद्दीवस्स विजयसरिसेवि (दारसरिसमेयंपि) रायहाणी पुरथिमेणं अण्णमि लवणसमुद्दे ॥ कहि णं भंते ! लवणसमुद्दे वेजयंते नामं दारे पण्णत्ते ? गोयमा ! लवणसमुद्दे दाहिणपेरंते धायइसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चेव सव्वं । एवं जयंतेवि, णवरि सीयाए महाणईए उप्पिं भाणियव्वे । एवं अपराजिएवि, णवरं दिसीभागो भाणियव्वो ॥ लवणस्स गं भंते ! समुदस्स दारस्स य २ एस णं केवइयं अबाहाए अंतरे पण्णत्ते? गोयमा!'तिण्णेव सयसहस्सा पंचाणउइं भवे सहस्साइं । दो जोयणसय असिया कोसं दारंतरे लवणे ॥१॥' जाव अबाहाए अंतरे पण्णत्ते । लवणस्स णं पएसा धायइसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे धायइसंडेवि सो चेव गमो । लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता सो चेव विही, एवं धायइसंडेवि ॥ से केणटेणं भंते ! एवं वुच्चइलवणसमुद्दे २ ? गोयमा ! लवणे णं समुद्दे उदगे आविले रइले लोणे लिंदे खारए कडुए अप्पेजे बहूणं दुपयचउप्पयमियपसुपक्खिसरीसिवाणं नण्णत्थ तज्जोणियाणं सत्ताणं, सुटिए एत्थ लवणाहिवई देवे महिड्डिए पलिओवमटिइए, से णं तत्थ सामाणिय जाव लवणसमुद्दस्स सुट्ठियाए रायहाणीए अण्णेसिं जाव विहरइ, से एएणटेणं गो० ! एवं वुच्चइ लवणे णं समुद्दे २, अदुत्तरं च णं गो०! लवणसमुद्दे सासए जाव णिच्चे ॥१५४॥ लवणे णं भंते ! समुद्दे कइ चंदा पभासिसु वा पभासिंति वा पभासिस्संति वा ? एवं पंचण्हवि पुच्छा, गोयमा ! लवणसमुद्दे चत्तारि चंदा पभासिंसु वा ३ चत्तारि सूरिया तविंसु वा ३ बारसुत्तरं नक्खत्तसयं जोगं जोएंसु वा ३ तिण्णि बावण्णा महग्गहसया चारं चरिंसु वा ३ दुण्णि सयसहस्सा सत्तहिं च सहस्सा नव य सया तारागणकोडाकोडीणं सोभं सोभिंसु वा ३ ॥ १५५॥ कम्हा णं भंते ! लवणसमुद्दे चाउद्दसट्टमुद्दिटपुण्णिमासिणीसु अइरेग २ वड्डइ वा हायइ वा ? गोयमा ! जंबुद्दीवस्स णं दीवस्स चउद्दिसि बाहिरिल्लाओ वेइयंताओ लवणसमुदं पंचाणउइ २ जोयणसहस्साइं ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पण्णत्ता, तंजहा-वलयामुहे केऊए जूवे ईसरे, ते णं महापायाला एगमेगं जोयणसयसहस्सं उव्वेहेणं मूले दस जोयणसहस्साइं विक्खंभेणं मज्झे एगपएसियाए सेढीए एगमेगं जोयणसयसहस्सं विक्खंभेणं उवरिं मुहमूले दस जोयणसहस्साइं विक्खंभेणं ॥ तेसि णं महापायालाणं कुड्डा सव्वत्थ समा दसजोयणसयबाहल्ला पण्णत्ता सव्ववइरामया अच्छा जाव पडिरूवा ॥ तत्थ णं बहवे जीवा पोग्गला य अवकमंति विउक्कमति चयंति उवचयंति सासया णं ते कुड्डा दव्वट्ठयाए वण्णपज्ज