________________
२०२
सुत्तागमे [जीवाजीवाभिगमे णियया णिच्चमंडिया ॥१॥ सुभद्दा य विसाला य, सुजाया सुमणीतिया । सुदंसणाए जंबूए, नामधेजा दुवालस ॥ २ ॥ से केण?णं भंते ! एवं वुच्चइ-जंबूसुदंसणा २१ गोयमा ! जंबूए णं सुदंसणाए जंबूदीवाहिवई अणाढिए णामं देवे महिड्डिए जाव पलिओवमट्ठिइए परिवसइ, से णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव जंबूदीवस्स जंबूए सुदंसणाए अणाढियाए य रायहाणीए जाव विहरइ । कहि णं भंते ! अणाढियस्स जाव समत्ता वत्तव्वया रायहाणीए महिड्डिए । अदुत्तरं च णं. गोयमा! जंबुद्दीवे २ तत्थ तत्थ देसे २ तहिं २ बहवे जंबूरुक्खा जंबूवणा जंबूवणसंडा णिच्चं कुसुमिया जाव सिरीए अईव २ उवसोभेमाणा २ चिट्ठति, से तेणटेणं गोयमा ! एवं वुच्चइ-जंबुद्दीवे २, अदुत्तरं च णं गोयमा ! जंबुद्दीवस्स सासए णामधेजे पण्णत्ते, जन्न कयावि णासि जाव णिच्चे ॥ १५२ ॥ जंबुद्दीवे णं भंते ! दीवे कइ चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा ? कइ सूरिया तविंसु वा तवंति वा तविस्संति वा? कइ नक्खत्ता जोयं जोइंसु वा जोयंति वा जोएस्संति वा ? कइ महग्गहा चारं चरिंसु वा चरिंति वा चरिस्संति वा ? केवइयाओ तारागणकोडाकोडीओ सोहिंसु वा सोहंति वा सोहेस्संति वा?, गोयमा ! जंबुद्दीवे णं दीवे दो चंदा पभासिंसु वा ३ दो सूरिया तविंसु वा ३ छप्पन्नं नक्खत्ता जोगं जोएंसु वा ३ छावत्तरं गहसयं चारं चरिंसु वा ३-एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साइं। णव य सया पन्नासा तारागणकोडिकोडीणं ॥ १॥ सोभिंसु वा सोभंति वा सोभिसंति वा ॥ १५३ ॥ जंबुद्दीवं णाम दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ ॥ लवणे णं भंते ! समुद्दे किं समचक्कवालसंठिए विसमचक्कवालसंठिए? गोयमा! समचक्कवालसंठिए नो विसमचक्कवालसंठिए ॥ लवणे णं भंते ! समुद्दे केवइयं चकवालविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! लवणे णं समुद्दे दो जोयणसयसहस्साइं चकवालविक्खंभेणं पन्नरस जोयणसयसहस्साइं एगासीइसहस्साई सयमेगूणचत्तालीसे किंचिविसेसूर्ण परिक्खेवेणं पण्णत्ते । से णं एकाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते चिट्ठइ, दोण्हवि वण्णओ । सा णं पउमवर० अद्धजोयणं उडुं० पंचधणुसयविक्खंभेणं लवणसमुद्दसमियपरिक्खेवेणं, सेसं तहेव । से णं वणसंडे देसूणाई दो जोयणाई जाव विहरइ ॥ लवणस्स णं भंते ! समुदस्स कइ दारा पण्णत्ता ? गोयमा! चत्तारि दारा पण्णत्ता, तंजहा—विजए वेजयंते जयंते अपराजिए ॥ कहि णं भंते ! लवणसमुद्दस्स विजए णामं दारे पण्णत्ते ? गोयमा ! लवणसमुदस्स पुरथिमपेरंते धायइखंडस्स दीवस्स पुरथिमद्धस्स पञ्चत्थिमेणं सीओयाए महानईए उप्पि एत्थ णं