________________
२३
सुधर्माचार्यत एकसप्ततितमे पट्टे निरवद्यविद्योतमानमहाकविपरिकरकुमुदाकरराकानिशाकरश्रीजैनगणालिसमास्वादितचरणारविन्दमकरन्दश्रीनाथूरामजैनाचार्येण श्रुतचारित्रप्रचारयोर्जिनधर्मयोः प्रचारेण स्वान्तेवासिभ्यो मुनिनेत्र(२७)मितेभ्यः जिनोदितसिद्धान्तं प्रतिपाद्यादिजिनोक्ताऽनादिजिनधर्मप्रचारोभिहितः ॥
ततः क्रमशः पंचसप्ततितमपट्टस्थितेन सर्वषड्जीवनिकायाभ्युदयप्रवृत्तये उत्तमचंद्राचार्येणाचार्यपदं सुशोभनं कृतम् । तत्समकालीनश्च जैनाचार्यो भजुलालो जातः। यश्च निगमागमतर्कज्योतिषशास्त्रजन्यरहस्यादिपारंगमः॥
श्रीमदुत्तमचंद्रजैनाचार्यानुसरणशीलब्रह्मचर्याश्रमसम्पन्नसुसंयमीभूतभव्यप्रबोधकतपखिप्रवरो रामलालजैनमुनिर्जातः ॥ ___यदन्ते निवासार्हस्य श्रीमच्छ्रीमालवंशसमुत्पन्नस्य वार्धक्य(स्थविर)पदविभूषितस्य मृदुलस्वभावस्य पूर्वजन्मजन्मान्तरकर्मक्षयार्थ श्रीमान् जैनमुनिवर्यश्रीफकीरचन्द्रसाधुः समभिजातः ॥
यत:नमाम्यहं श्रीशफकीरचन्द्रं, गुणाकरं किन्नरपूज्यपादम् । योगीश्वरं तोषकरं स्वरूपं, लावण्यगात्रं बहुसौख्यकारम् ॥ १ ॥ भवन्तमीशं भजतोऽनुजातु, दुःखान्यलं कानि च नापि तापैः । पाणिस्थचिन्तामणिमंगभाजं, का निर्ऋतिः पीडयितुं शशाक ॥ २ ॥ भक्त्या जना ये तव पादसेवां, कुर्वन्ति सन्ते तु लभन्ति चैव । न दुःखदौभाग्यभयं न मारिः, स्मरन्ति ये श्रीशफकीरचंद्रम् ॥ ३ ॥ भव्या जना ये सुनमन्ति नित्यं, तेषां मनीषां सफलीकरोति । लक्ष्मी यशोराज्यरतिं प्रभूति, विद्यावरश्रीललनासुखानि ॥ ४ ॥ कविः सुबुद्धया गुरुसन्निधोऽपि, कस्ते गुणान् वर्णयितुं समर्थः । तथाऽपि त्वद्भक्तिरतश्च पुष्पः, करोति नित्यं गुणवर्णनां ते ॥ ५॥ महार्णवे भूधरमस्तकेऽपि, स्मरन्ति ये खामिफकीरचन्द्रम् । सुखैः सहायान्ति नराः वधान्नि, ततो भवन्ति प्रणमामि कामम् ॥ ६॥ न रोगशोका रिपुभूतयक्षा, नवग्रहा राक्षसदस्युचोराः। न पीडयन्ति गुरुनाममंत्र, स्तस्मान्नराणां शिवदायकोऽस्ति ॥ ७ ॥ जैनाब्दसम्बोधनपूर्णचन्द्रः, सत्सेवकेच्छा मितदेववृक्षः। शमप्रधानस्तु सुसाधुमूर्ति-, जीवेश्वरः स्वामिफकीरचन्द्रः ॥ ८॥ इत्थं गुरोरष्टकमुत्तमं यः, प्रभातकाले पठते सदैव । किं दुर्लभं तस्य जगत्त्रयेऽपि, सिध्यन्ति सर्वाणि समीहितानि ॥ ९ ॥