________________
२२
गुरुस्तुतिः
श्लोकाः ध्यानाद्यस्यार्थसिद्धिः प्रभवति निखिलज्ञानरूपोऽमरो यो, ध्येयः सच्चित्स्वरूपो विमलगुणयुतो रागवन्धादिशन्यः । सर्वज्ञोऽनन्तशक्तिर्विविधशिवकरो योगिभिर्ध्यानगम्यः, सोऽयं कल्याणमूर्तिः परमकरुणया रक्षताद्वो जिनेशः ॥ १॥
शिखरिणी स जीवः पुण्यादिप्रकृतिगुणतोऽनन्तविभवः, स्वयं कर्ता भोक्ताऽऽगमगिरिजिनेन्द्रः कथितवान । कदाचिन्नो वृद्धिः क्षतिरपि न चास्यास्ति शुभदः,
स नः कुर्य्याच्छान्ति जिनमुरवरोऽनाद्यनिधनः ॥ २ ॥ सूर्य्यश्चन्द्रो ग्रहादिर्गगनतलगतस्तारकादिर्भवेऽस्मिन , जीवो देहानुकूलः क्षितिरनलजलं वायुरनिर्मनोऽपि । चैतन्यं पुद्गलोऽपि प्रथितगुणयुतः सिद्धभावानुकूलं, एतत्सर्व मिलित्वा प्रभवति भुवनं पातु श्री वीर देवः ॥ ३ ॥
धर्मव्यत्ययकरे, मलीमसाचारे, पञ्चमारककलौ सर्वदुःखाकरे, यिविश्वेदनामये, केषामपि प्रवृत्तिर्मा भूयादिति स्याद्वादांगयोगान्तर्गतदयासत्याचोर्यव्रामचापरिग्रहादिपंचविधयम( महावत )परिपालनासक्तचित्ता जिनेन्द्रमुनिपदे नियुक्तानथाऽऽगमनिगमोक्तधर्मप्रचारपरायणाश्च ॥
जिनधर्मानुगा, देवगुरुभक्तिप्रवणमानसाः, श्रमणवचनसावन्तो, नान्यथावादिनो, जैनागतनवतत्त्वावगन्तारो, द्वितीयाश्रमस्थाः श्रावक(गृहस्थ)पदे शोभिता भगवद्भिः ॥
सच्चिदानन्दरूपेण, वीतरागेण, जिनेन, कर्मबन्धादबन्धो भूत्वा सर्वानन्दानन्दितेन, व्यापकस्वभावेन, सर्वविदा अपुनरावृत्तिरूपा मुक्तिर्मिरूपिता ॥
चतुर्थकालान्ते च त्रिविधतापसन्तप्तमानजनतर्पणाय कृतगणधरावतारेण, जिनोक्तद्वादशांगविशिष्टशिष्टशास्त्राध्ययनाध्यापनादिधर्मवृद्धिप्रतिकृते परोपकारवत्वेन स्थितो धर्मादिरूपोऽनाद्यनिधनाचारः श्रीमता सुधर्माचार्येणोदाइतः ॥
तेन चतुर्विधसंघसंगिसाधुसाध्वीनां श्रावकश्राविकाणामन्योन्यमधर्मनितिपूर्वकधर्मविचारणाय यात्राऽऽविर्भावो मन्यते स्म ॥