________________
२१
षड्भाषामयं वीरस्तोत्रम्
विद्यानां जन्मकन्दस्त्रिभुवनभवनालोकनप्रत्यलोऽपि, प्राप्तो दाक्षिण्यसिन्धुः पितृवचनवशात्सोत्सवं लेखशालाम् । जैनेन्द्रीं शब्दविद्यां पुरत उपदिशन् स्वामिनो देवतानां, शब्दब्रह्मण्यमोघं स दिशतु भगवान् कौशलं त्रैशलेयः ॥ १ ॥ ( संस्कृतम् )
जो जोईसरपुंगवेहि हियए निपि झाइज, जो सव्वे पुराणवेयपभिइग्गंथेसु गीइज्जए ।
जो हत्थद्वियआमलं व सयलं लोगत्तयं जाणए,
तं वंदे तिजयग्गुरुं जिणवरं सिद्धत्थरायंगयं ॥ २ ॥ ( प्राकृतम् )
देविंदाणवि वंदणिज्जचलणा सव्वेवि सव्वण्णुणो,
संजादा किर गोतमा अवि तया जस्सप्पसादा दुते ।
सो सिद्धत्थभिहाणभूव दिसदो जोगिंदचूडामणी,
भव्वाणं भवदुक्खलक्खदलणो दिज्जा सुहं सासदं ॥ ३ ॥ ( शौरसेनी ) दुस्टे संगमके शुले भमकले घोलोवसग्गावलिं
कुव्वंतेवि न लोशपोशकलशं येणं कदं माणशं ।
इंदे भत्तिपले ण णेहबहुलं योगीशलग्गामणी,
शे वीले पलमेशले दिशतु मे नेडन्तपुन्नत्तणं ॥ ४ ॥ ( मागधी ) कंपंतक्खितिमंडलं खडहडप्फुट्टंत भंड,
उच्छलंतमहन्नवं कडयङतु तसे लग्गयं ।
पातग्गेन सुमेरुकंपनकरं बालत्तलीलाबलं,
वीरस्स पहुणो जिनान जयतु क्खोनीतले पायडं ॥ ५ ॥ ( पैशाची ) इंदो वेदणरेसि जासु महया हलाहलेणागओ,
जज्झाई मुणिहंसओ हियडए अक्खे निरुभेविणु ।
साहु ब्रोप्पिणु जासु कोइ महिमा नो तीरए माणवो,
पाए वीरजिणेसरस्सु नमहुं सीसलडे अम्हहे ॥ ६ ॥ ( अपभ्रंशः )