________________
८८ सुत्तागमे
[रायपसेणइयं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ...२ । अहुणोववन्नए नरएसु नेरइए निरयवेयाणिजंसि कम्मंसि अक्खीणसि अवेइयंसि अनिजिणंसि इच्छइ माणुसं लोग 'नो चेव णं संचाएइ ...३ । एवं नेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि अनिजिण्णंसि इच्छइ माणुसं लोग 'नो चेव णं संचाएइ हव्वमागच्छित्तए ४ । इच्चेएहिं चउहि ठाणेहिं पएसी ! अहुणोववन्ने नरएसु नेरइए इच्छइ माणुसं लोग 'नो चेव णं संचाएइ हव्वमागच्छित्तए । तं सद्दहाहि णं पएसी ! जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं" ॥ १ ॥ ६१ ॥ तए णं से पएसी राया केसिं कुमारसमणं एवं वयासी-“अत्थि णं भन्ते ! एसा पन्ना उवमा, इमेण पुण कारणेणं नो उवागच्छइ एवं खलु भन्ते ! मम अजिया होत्था इहेव सेयवियाए नयरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोत्रासिया अभिगयजीवाजीवा सव्वो वण्णओ जाव अप्पाणं भावेमाणी विहरइ । सा णं तुझं वत्तव्वयाए सुबहुं पुण्णोवचयं समजिणित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ना । तीसे णं अज्जियाए अहं नत्तुए होत्था इढे कन्ते जाव पासणयाए । तं जइ णं सा अज्जिया ममं आगन्तुं एवं वएजा'एवं खलु नत्तुया ! अहं तव अजिया होत्था इहेव सेयवियाए नयरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया जाब विहरामि। तए णं अहं सुबहुं पुण्णोवचयं समजिणित्ता जाव देवलोएसु उववन्ना। तं तुमं पि नत्तुया! भवाहि धम्मिए जाव विहराहि। तए णं तुमं पि एवं चेव सुबहु पुण्णोवचयं समजाव उववजिहिसि । तं जइ णं सा अज्जिया मम आगन्तुं एवं वएजा, तो णं अहं सद्दहेजा पत्तिएज्जा रोएजा जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं । जम्हा सा अज्जिया ममं आगन्तुं नो एवं वयासी तम्हा सुपइट्ठिया मे पइन्ना जहा तं जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं" ॥ तए ण केसी कुमारसमणे. पएसीरायं एवं वयासी-"जइ णं तुमं पएसी ! ण्हायं उल्लपडसाडगं भिङ्गारकडुच्छयहत्थगयं देवकुलमणुपविसमाणं केइ पुरिसे बच्चघरंसि ठिच्चा एवं वएज्जा-'एह ताव सामी ! इह मुहुत्तगं आसयह वा चिट्ठह वा निसीयह वा तुयट्टहवा' तस्स णं तुमं पएसी! पुरिसस्स खणमवि एयमढें पडिसुणिज्जासि?" "नो” ति० । “कम्हा गं?” “भन्ते ! असुइ २ सामन्तो”। “एवामेव पएसी ! तव वि अजिया होत्था इहेव सेयवियाए नयरीए धम्मिया जाव विहरइ । सा णं अम्हं वत्तव्वयाए सुबहु जाव उववन्ना, तीसे णं अजियाए तुम नत्तुए होत्था इठे जाव किमङ्ग पुण पासणयाए। सा णं इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ हव्वमागच्छित्तए । चउहिं ठाणेहिं पएसी ! अहुणोववन्ने देवे देवलोएम इच्छेजा माणुसं लोग 'नो चेव णं संचाएइ० । अहुणोववन्ने देवे देवलोएसु दिव्वेहिं