________________
नेरइयाणागमणठाणाणि ] सुता
इट्टे कन्ते पिए मणुन्ने थेज्जे वेसासिए संमए बहुमए अणुमए रयणकरण्डगसमाणे जीविउस्सविए हिययनन्दिजणणे उम्बरपुष्कं पिव दुल्लभे सवणयाए, किमङ्ग पुण पासणयाए । तं जइ णं से अज्जए ममं आगन्तुं वएज्जा - ' एवं खलु नत्तुया ! अहं तव अज्ज होत्था, इहेव सेयवियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्तिं पवत् । तए णं अहं सुबहुं पावं कम्मं कलिकलुस समजिणित्ता नरएसु उववन्ने । तं माणं नत्तुया ! तुमं पि भवाहि अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेहि । माणं तुमं पि एवं चेत्र सुबहुं पावकम्मं जाव उववज्जिहिसि । तं जइ णं से अजए ममं आगन्तुं एवं बएज्जा तो णं अहं सहेजा पत्तिएजा रोएज्जा जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं । जम्हा णं से अज्जए ममं आगन्तुं नो एवं वयासी तम्हा सुपइट्ठिया मम पन्ना समणाउसो ! जहा तं जीवो तं सरीरं " ॥ तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी - " अस्थि णं पएसी ! तव सूरियकन्ता नामं देवी ?" "हन्ता अस्थि" । " जइ णं तुमं पएसी ! तं सूरियकन्तं देवं हायं सव्वालंकारविभूसियं केणइ पुरिसेणं सव्वालंकारविभूसिएणं सद्धिं इट्ठे सद्दफरिसरसख्व
८७
पञ्च माणुस कामभोगे पच्चणुभवमाणि पासिज्जसि, तस्स णं तुमं पएसी ! पुरिसस्स कं डण्डं निव्त्रत्तेज्जासि ?” “अहं णं भन्ते । तं पुरिसं हत्थच्छिन्नगं वा पायच्छिन्नगं वा सूलाइयं वा सूलभिन्नगं वा एगाह कूडाहचं जीवियाओ ववरोवएज्जा”। "अहणं पएसी ! से पुरिसे तुमं एवं वएजा -'मा ताव मे सामी ! मुहुत्तगं हत्थच्छिन्नगं जाव जीवियाओ ववरोवेहि जाव तावाहं मित्तनाइनियगसयणसंबन्धिपरिजणं एवं वयामि - 'एवं खलु देवाणुपिया ० पावाई कम्माई समायरित्ता इमेयाख्वं आवई पाविजामि, तं माणं देवाप्पिया ! तुब्भे वि केइ पावाई कम्माई समायरड, माणं से वि एवं चेव आवई पाविज्जिहिइ जहा णं अहं । तस्य णं तुमं पएसी ! पुरिसस्स खणमचि एयमहं पडिमुणेजासि ?” “नो इण्डे समट्ठे" । " कम्हा णं ?" "जम्हा णं भन्ते! अवराही णं से पुरिसे" । " एवामेव पएसी ! तव वि अजए होत्था हेव सेयवियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेइ । से णं अहं वत्तव्वयाए सुबहुं जाव उववन्नो । तस्स णं अज्जगस्स तुमं नत्तुए होत्था इट्ठे कन्ते जाव पासणयाए । से णं इच्छ माणुसं लोगं हव्त्रमागच्छित्तए, नो चेव णं संचाएइ हव्वमागच्छित्तए। चउहिं ठाणेहिं पएसी ! अहुणोववन्नए नरएस नेरइए इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ अहुणोववन्नए नरएस नेरइए० । से णं तत्थ महब्भूयं वेयणं वेएमाणे इच्छेजा माणुसं लोगं हव्वनो चेव णं संचाएइ .१ । अन्नए नए नेरइए नरयपालेहिं भुज्जो २ समहिद्विजमाणे इच्छइ माणुसं