________________
सुत्तागमे
[रायपसेणइयं "हन्ता अत्थि" ॥ तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-“से के णं भन्ते ! तुज्झं नाणे वा दंसणे वा जेणं तुज्झे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पन्नं जाणह पासह ?” । तए णं से केसी कुमारसमणे पएसिं रायं एवं वयासी-“एवं खलु पएसी ! अम्हं समणाणं निग्गन्थाणं पञ्चविहे नाणे प० तं जहा-आभिणिबोहियनाणे सुयनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे । से किं तं आभिणिबोहियनाणे ? आभिणिबोहियनाणे चउबिहे पन्नत्ते, तं जहा-उग्गहो ईहा अवाए धारणा । से किं तं उग्गहे ? उग्गहे दुविहे पन्नत्ते जहा नन्दीए जाव से तं आमिणिबोहियनाणे। से किं तं सुयनाणे ? सुयनाणे दुविहे प० तं जहा-अङ्गपविटुं च अङ्गबाहिरं च, सव्वं भाणियव्वं जाव दिठिवाओ । ओहिनाणं भवपञ्चइयं खओवसमियं जहा नन्दीए । मणपजवनाणे दुविहे प० तं जहा-उज्जुमई य विउलमई य । तहेव केवलनाणं सव्वं भाणियव्वं । तत्थ णं जे से आभिणिबोहियनाणे से णं ममं अत्थि । तत्थ णं जे से सुयनाणे से वि य ममं अत्थि । तत्थ णं जे से ओहिनाणे से वि य ममं अस्थि । तत्थ णं जे से मणपज्जवनाणे से वि य ममं अस्थि । तत्थ णं जे से केवलनाणे से णं ममं नत्थि, से णं अरिहन्ताणं भगवन्ताणं । इच्चे एणं पएसी ! अहं तव चउविहेणं छउमत्थेणं णाणेणं इमेयाख्वं अज्झत्थियं जाव समुप्पन्नं जाणामि पासामि" ॥ ६० ॥ तए णं से पएसी राया केसि कुमारसमणं एवं वयासी--"अहं णं भन्ते ! इहं उवविसामि ?” “पएसी ! एयाए उज्जाणभूमीए तुमं सि चेव जाणए" । तए णं से पएसी राया चित्तेणं सारहिणा सद्धिं केसिस्स कुमारसमणस्स अदूरसामन्ते उपविसइ २ त्ता केसिं कुमारसमणं एवं वयासी-"तुब्भं णं भन्ते ! समणाणं निग्गन्थाणं एसा सन्ना एसा पइन्ना एसा दिट्ठी एसा रुई एस हेऊ एस उवएसे एस संकप्पे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं ?” । तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-“पएसी ! अम्हं समणाणं निग्गन्थाणं एसा सन्ना जाव एस समोसरणे जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं"। तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-"जइ णं भन्ते ! तुब्भं समणाणं निग्गन्थाणं एसा सन्ना जाव समोसरणे जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं । एवं खलु ममं अजए होत्था, इहेव जम्बुद्दीवे दीवे सेयवियाए नयरीए अधम्मिए जाव सयस्स वि य णं जणवयस्स नो सम्मं करभरवित्तिं पवत्तेइ। से णं तुब्भं वत्तव्वयाए सुबहुं पावं कम्मं कलिकलुसं समजिणित्ता कालमासे कालं किच्चा अन्नयरेसु नरएसु नेरइयत्ताए उववन्ने । तस्स णं अजगस्स अहं नत्तुए होत्था