________________
पएसिणा केसिणाणपुच्छा] सुत्तागमे "यणं सामी ! मियवणे उज्जाणे, एत्थ णं आसाणं समं किलामं सम्मं पवीणेमो”। तए णं से पएसी राया चित्तं सारहिं एवं वयासी-“एवं होउ चित्ता !"। तए णं से चित्ते सारही जेणेव मियवणे उजाणे जेणेव केसिस्स कुमारसमणस्स अदूरसामन्ते तेणेव उवागच्छइ २ त्ता तुरए निगिण्हेइ २ त्ता रहं ठवेइ २ त्ता रहाओ पञ्चोरुहइ २ त्ता तरए मोएइ २ त्ता पएसिं रायं एवं वयासी-“एह णं सामी ! आसाणं समं किलामं सम्म पवीणेमो' । तए णं से पएसी राया रहाओ पञ्चोरुहइ । चित्तेण सारहिणा सद्धिं आसाणं समं किलामं सम्मं पवीणेमाणे पासइ जत्थ केसी कुमारसमणे महइमहालियाए महच्चपरिसाए मज्झगए महया २ सद्देणं धम्ममाइक्खमाणं । पासित्ता इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-"जड्डा खलु भो जड्डे पज्जुवासन्ति, मुण्डा खलु भो मुण्डं पजुवासन्ति, मूढा खलु भो मूढं पजुवासन्ति, अपण्डिया खल भो अपण्डिय पजुवासन्ति, निम्विन्नाणा खलु भो निम्विन्नाणं पजुवासन्ति । से कीस णं एस पुरिसे जो मुण्डे मूढे अपण्डिए निविबन्नाणे सिरीए हिरीए उवगए उत्तप्पसरीरे । एस णं पुरिसे किमाहारमाहारेइ किं परिणामेइ किं खाइ किं पियइ किं दलइ किं पयच्छइ, जे णं एमहालियाए मणुस्सपरिसाए मज्झगए महया २ सद्देणं वुयाए ?' एवं संपेहेइ २ त्ता चित्तं सारहिं एवं वयासी-"चित्ता ! जड्डा खलु भो जहूं पजुत्रासन्ति जाव वुयाए । साए वि य णं उजाणभूमीए नो संचाएमि सम्म पकामं पवियरित्तए” । तए णं से चित्ते सारही पएसीरायं एवं बयासी-“एस णं सामी ! णसावच्चिजे केसी नाम कुमारसमणे जाइसंपन्ने जाव चउनाणोवगए आहोहिए अन्नजीवी" । तए णं से पएसी राया चित्तं सारहिं एवं वयासी-"आहोहियं णं वयासि चित्ता ! अन्नजीवियं च णं वयासि चित्ता?" "हन्ता सामी आहोहियं णं वयामि अन्नजीवियं च णं वयामि"। "अभिगमणिजे णं चित्ता! अहं एस पुरिसे ?" "हन्ता सामी ! अभिगमणिजे" । “अभिगच्छामो णं चित्ता ! अम्हे एयं पुरिसं?" "हन्ता सामी ! अभिगच्छामो” ॥ ५९ ॥ तए णं से पएसी राया चित्तेण सारहिणा सद्धिं जेणेव केसी कुमारसमणे तेणेव उवागच्छइ २ त्ता केसिस्स कुमारसमणस्स अदूरसामन्ते ठिच्चा एवं वयासी-"तुभे णं भन्ते ! आहोहिया अन्नजीविया ?'। तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-“पएसी ! से जहानामए अङ्कवाणिया इ वा संखवाणिया इ वा दन्तवाणिया इ वा सुंकं भंसिउंकामा नो सम्म पन्थं पुच्छ०, एवामेव पएसी ! तु. विणयं भंसेउकामो नो सम्मं पुच्छसि । से नूणं तव पएसी ! ममं पासित्ता अयमेयारूवे अज्झथिए जाव समुप्प जित्था—'जड्डा खलु भो जरुं पजुवासन्ति जाव पवियरित्तए'। से नूणं पएसी ! अढे समढे ?"