________________
कूडागारसालासद्ददितो ]
सुत्तागमे
गच्छइ,
कामभोगेहिं मुच्छिए गिद्धे गढिए अज्झोववन्ने, से णं माणुसे भोगे नो आढाइ नो परिजाणाइ, सेणं इच्छिज माणुसं नो चेत्र णं संचाएइ १ । अहुणोववन्नए देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववन्ने, तस्स णं माणुस्से पेम्मे वोच्छिन्नए भवइ, दिव्वे पेम्मे संकन्ते भवइ, से णं इच्छेजा माणुसं··· नो चेव णं संचाएइ···२ । अहुणोववन्ने देवे दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववन्ने, तस्स णं एवं भवइ-इयाणिं गच्छं मुहुत्तं गच्छं जाव इह अप्पाउया नरा कालधम्मुणा संजुत्ता भवन्ति, सेणं इच्छेजा माणुसं... नो चेत्र णं संचाएइ ३ । अहुणोववन्ने देवे दिव्वेहिं जाव अज्झोववन्ने तस्स माणुस्सए उराले दुग्गन्धे पडिकूले पडिलोमे भवइ, उड्डुं पि य णं चत्तारि पञ्च जोयणसयाई असुभे माणुस्सए गन्धे अभिसमासेणं इच्छेजा माणुसं नो चेव णं संचाए ४ । इच्चेएहिं चउहिं ठाणेहिं पसी ! अणोवव देवे देवलोएस इच्छेजा माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ हव्वमागच्छित्तए । तं सद्दहाहि णं तुमं पएसी ! जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं ॥ २ ॥ ६२ ॥ तए णं से पएसी राया केसिं कुमारसमणं एवं वयासी- “अस्थि णं भन्ते ! एसा पन्ना उवमा । इमेणं पुण कारणेणं नो उवागच्छइ । एवं खलु भन्ते ! अहं अन्नया कयाइ बाहिरियाए उवद्वाणसालाए अणेगगणनायगदण्डनायगराईसरतलवरमाडंबियकोडुम्बियइब्भसे द्विसेणावइसत्थवाहमन्ति महामन्तिगणगदोवारियअमच्चचेडपीढमद्दनगरनिगमदूयसंधिवालेहिं सद्धिं संपरिवुडे विहरामि । तए णं मम नगरगुत्तिया ससक्खं सलोद्दं सगेवेज्जं अवओडयबन्धणबद्धं चोरं उवणेति । तए णं अहं तं पुरिसं जीवन्तं चेव अउकुम्भीए पक्खिवावेमि, अमणं पिहणणं पिहावेमि, अएण य तउएण य आयावेमि, आयपच्चइयएहिं पुरिसेहिं रक्खामि । तए णं अहं अन्नया कयाइ जेणामेव सा अडकुम्भी णामेव उवागच्छामि २ त्ता तं अकुम्भि उग्गलच्छावेमि २ त्ता तं पुरिसं सयमेव पासामि । नो चेव णं तीसे अउकुम्भीए केइ छिड्डे इ वा विवरे इ वा अन्तरे इ वा राई इ वा जओ णं से जीवे अन्तोहिंतो बहिया निग्गए । जइ णं भन्ते ! तीसे अउकुम्भीए होज्जा केइ छिड्डे वा जाव राई वा जओ णं से जीवे अन्तोहिंतो बहिया निग्गए तो णं अहं सहेज्जा पत्तिएज्जा रोएज्जा जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं । जम्हा णं भन्ते ! तीसे अउकुम्भीए नत्थि केइ छिड्डे वा जाव निग्गए तम्हा सुपइडिया में पन्ना जहा तं जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं" ॥ तणं केसी कुमारसमणे पएसिं रायं एवं वयासी - "पएसी ! से जहानामए कूडागारसाला सिया दुहओलित्ता गुत्ता गुत्तदुवारा निवायगम्भीरा । अह णं केइ पुरिसे
८९