________________
पढमं परिसिहं
[ कप्पसुतं
१४
रयाणं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंवरसगुत्ताए कुच्छिसि गब्भत्ताए वकंते तं स्यणिं च णं सा देवानंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी २ इमेयाख्वे उराले कल्लाणे सिवे धन्ने मंगले सस्सिरीए चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा, तंजहा - गये वसह सी है- अभिसेयें-दाम-सि-दिणयर झयं कुंभं । पउमसर-सागरे- विमाणभवणे- रयणुच्चय- सिंहिं च ॥ १ ॥ ४ ॥ तए णं सा देवाणंदा माहणी इमे एयारूवे उराले कलाणे सिवे धन्ने मंगले सस्सिरीए चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा समाणी तुट्ठचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहय केलंबुगंपिव समुस्ससियरोमकूवा सुमिणुग्गहं करेइ सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुट्ठेइ अब्भुट्ठित्ता अतुरियमचवलमसंभंताए रायहंससरिसीए गईए जेणेव उसभदत्ते माहणे तेणेव उवागच्छर उवागच्छित्ता उसभदत्तं माहणं जणं विजएणं वद्धावेइ वद्धावित्ता भद्दासणवरगया आसत्या वीसत्था सुहासणवरगया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासीएवं खलु अहं देवाप्पिया ! अज्ज सयणिज्जंसि सुत्तजागरा ओहीरमाणी २ इमेयारूवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा - गय जावसिहिं च । एएसिं देवाणुप्पिया ! उरालाणं जाव चउद्दसण्हं महासुमिणाणं के मन्ने कलाणे फलवित्तिविसेसे भविस्सइ ? ॥ ५-६ ॥ तए णं से उसभदत्ते माहणे देवानंदाए माहणीए अंतिए एयमहं सुच्चा निसम्म हट्टतुट्ठ जाव हियए धाराहयकलंबुयंपिव समुस्ससियरोमकूवे सुमिणुग्गहं करेइ करिता ईहं अणुपविसइ अणुपविसित्ता
पण साहाविणं पुव्वएणं बुद्धिविष्णाणेणं तेसिं सुमिणाणं अत्युग्गहं करेइ २ त्ता देवानंदं माहणिं एवं वयासी - उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा (i) सिवा धन्ना मंगला सस्सिरीया आरुग्गतुद्विदीहाउ कल्लाणमंगलकारगा णं तुमे देवाप्पिए । सुमिणा दिट्ठा, तंजहा - अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए । सुक्खलाभो देवाणुप्पिए !, एवं खलु तुमं देवाणुम्पिए ! नवहं मासाणं बहुपडिपुन्नाणं अद्धमाणं राइंदियाणं विइकंताणं सुकुमालपाणिपार्थ अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिनुन्नसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं देवकुमारोवमं दारयं पयाहिसि ॥ ७-८ ॥ से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोव्बणगमणुप्पत्ते रिउव्वेयजउव्वेयसामवेयअथव्वणवेय- इतिहासपंचमाणं नि ( ) घंदुछद्वाणं संगोवंगाणं सरहस्साणं चउन्हं वेयाणं सारए, पारए (वारए), धारए, सडंगवी, सद्वितंतवि १ कयंबपुप्फगंपिa ।
२