________________
स० सी० अब्भुट्ठाणं] पढम परिसिटुं सारए, संखाणे [सिक्खाणे] सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु य बहुसु बंभण्णएसु परिव्वायएसु नएसु सुपरिनिट्ठिए यावि भविस्सइ ॥ ९॥ तं उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा जाव आरुग्गतुट्ठिदीहाउयमंगलकल्लाणकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठत्तिकट्ठ भुज्जो २ अणुवूहइ ॥ १० ॥ तए णं सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एयमद्वं सुच्चा निसम्म हट्टतुट्ठ जाव हियया जाव करयलपनिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु उसभदत्तं माहणं एवं वयासी-एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया! असंदिद्धमेयं देवाणुप्पिया ! इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया !, सच्चे णं एस(अ)मटे से जहेयं तुब्भे वयहत्तिक? ते सुमिणे सम्म पडिच्छइ २ त्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणी विहरइ ॥ ११-१२ ॥ तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया वजपाणी पुरंदरे सयकऊ सहस्सक्खे मघवं पागसासणे दाहिणड्डलोगाहिवई बत्तीसविमाणसयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगल्ले महिहिए महज्जुइए महाबले महायसे महाणुभावे महासुक्खे भासुर(बों)बुंदी पलंववणमालधरे सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सुहम्माए सभाए सकसि सीहासणंसि, से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं, चउरासीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्टहं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणीयाणं, सत्तण्हं अणीयाहिवईणं, चउण्हं चउरासी(ए)णं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाणं देवीण य आहेवचं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे महया हयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुपडहवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ ॥ १३ ॥ इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ विहरइ, तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणडभरहे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकंतं पासइ २ ता हतुट्ठचित्तमाणंदिए णंदिए परमाणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहय(कयंब)नीवसुरभिकुसुमचंचुमालइयऊससियरोमकूवे वियसियवरकमलनयणवयणे पयलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं