________________
मोऽत्यु णं समणस्स भगवओ णायपुत्तमहावीरस्स
पढमं परिसिहं
दसासुयक्खंधस्स अट्टममज्झयणं
अहवा कृष्णमुर्त
नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं । एसो पंचनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥ १ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे हुत्था, तंजहा - हत्थुत्तराहिं चुए चइत्ता गब्भं वक्ते १ हत्युत्तराहिं गब्भाओ गब्भं साहरिए २ हत्थुत्तराहिं जाए ३ हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पव्व ए ४ हत्थुत्तराहिं अनंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुणे केवलवरनाणदंसणे समुप्पन्ने ५ साइणा परिनिव्वुए भयवं ६ ॥ २ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं उत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं महाविजयपुप्फुत्तरपवरपुंडरीयाओ महाविमा - णाओ वीसंसा गरोवमइयाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता इव जंबुद्दीवे दीवे भारहे वासे दाहिणभर हे इमीसे ओसप्पिणीए सुसम - सुसमाए समाए विइकंताए १ सुसमाए समाए विइकंताए २ सुसमदुसमाए समाए विताए ३ दुसमसुसमाए समाए बहुविइकंताए - सागरोवमकोडाकोडीए बायाली - (साए) सवास सहस्सेहिं ऊणियाए पंचहत्तरिवासेहिं अद्धनवमेहि य मासेहिं सेसेहिंइक्वीसाए तित्थय रेहिं इक्खागकुलसमुप्पन्नेहिं कासवगत्तेहिं, दोहि य हरिवंसकुलसमुपपन्नहिं गोयमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइकंतेहिं, समणे भगवं महावीरे च (रिमे) रमतित्थयरे पुव्यतित्थयर निद्दिट्ठे माहणकुंडग्गामे नयरे उसभदत्तस्स माह -
स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववकंतीए सरीरत्रकंतीए कुच्छिसि गव्भत्ताए वक्कते ॥ ३ ॥ समणे भगवं महावीरे तिन्नाणोare यावि हुत्था - इस्सामित्ति जाणइ, चयमाणे न जाणइ, चुएमित्ति जाणइ । जं १ परि०