________________
नोभागमओ भावसामाइय०] सुत्तागमे जाव सेत्तं जाणयसरीरदव्वज्झवणा। से किं तं भवियसरीरदव्वज्झवणा ? २ जे जीवे जोणिजम्मणणिक्खंते सेसं जहा दव्वज्झयणे जाव सेत्तं भवियसरीरव्वज्झवणा । से किं तं जाणयसरीरभवियसरीरवइरित्ता दव्वज्झवणा ? २ जहा जाणयसरीरभवियसरीरवइरित्ते दव्वाए तहा भाणियव्वा जाव से तं मीसिया । से तं लोगुत्तरिया । से तं जाणयसरीरभवियसरीरवइरित्ता दव्वज्झवणा । से तं नोआगमओ दव्वज्झवणा । से तं दव्वज्झवणा ।से किं तं भावज्झवणा ? भावज्झवणा दुविहा पण्णत्ता । तंजहाआगमओ य १ नोआगमओ य २ । से किं तं आगमओ भावज्झवणा ? आगमओ भावज्झवणा जाणए उवउत्ते । से तं आगमओ भावज्झवणा । से किं तं नोआगमओ भावज्झवणा ? नोआगमओ भावज्झवणा दुविहा पण्णत्ता। तंजहा-पसत्था य १ अपसत्था य २ । से किं तं पसत्था ? पसत्था तिविहा पण्णत्ता । तंजहा-नाणज्झवणा १ दंसणज्झवणा २ चरित्तज्झवणा ३ । सेत्तं पसत्था। से किं तं अपसत्था ? अपसत्था चउव्विहा पणत्ता। तंजहा-कोहज्झवणा १ माणज्झवणा २ मायज्झवणा ३ लोहज्झवणा ४ । से तं अपसत्था। से तं नोआगमओ भावज्झवणा । से तं भावज्झवणा । से तं झवणा। से तं ओहनिप्फण्णे । से किं तं नामनिप्फण्णे ? नामनिप्फण्णे सामाइए । से समासओ चउव्विहे पण्णत्ते। तंजहा-णामसामाइए १ ठवणासामाइए २ दव्वसामाइए ३ भावसामाइए ४ । णामठवणाओ पुव्वं भणियाओ। दव्वसामाइए वि तहेव जाव सेत्तं भवियसरीरदव्वसामाइए । से. किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वसामाइए ? २ पत्तयपोत्थयलिहियं । से तं जाणयसरीरभवियसरीरवइरित्ते दव्वसामाइए । से तं नोआगमओ दव्वसामाइए । से तं दव्वसामाइए । से किं तं भावसामाइए ? भावसामाइए दुविहे पण्णत्ते। तंजहाआगमओ य १ नोआगमओ य २ । से किं तं आगमओ भावसामाइए ? आगमओ भावसामाइए जाणए उवउत्ते । से तं' आगमओ भावसामाइए । से किं तं नोआगमओ भावसामाइए ? नोआगमओ भावसामाइए-गाहाओ-जस्स सामाणिओ अप्पा, संजमे णियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ १ ॥ जो समो सव्वभूएसु, तसेतु थावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ २ ॥ जह मम ण पियं दुक्खं, जाणिय एमेव सव्वजीवाणं । न हणइ न हणावेइ य, सममणइ तेण सो समणो ॥ ३ ॥ णत्थि य से कोइ वेसो, पिओ य सव्वेसु चेव जीवेमु । एएण होइ समणो, एसो अन्नोऽवि पज्जाओ ॥ ४ ॥ उरगगिरिजलणसागर-, नहतलतरुगणसमो य जो होइ । भमरमियधरणिजलरुह-, रविपवणसमो य सो समणो ॥ ५ ॥ तो समणो जइ सुमणो, भावेण य जइ ण होइ