________________
सुत्तागमे
२२ २३
[अणुओगदारसुत्तं पावमणो । सयणे य जणे य समो, समो य माणावमाणेसु ॥ ६ ॥ से तं नोआगमओ भावसामाइए । से तं भावसामाइए। से तं सामाइए । से तं नामनिप्फण्णे । से किं तं सुत्तालावगनिप्फण्णे ? इयाणि सुत्तालावयनिप्फण्णं निक्खेवं इच्छावेइ, से य पत्तलक्खणे वि ण णिक्खिप्पइ । कम्हा ? लाघवत्थं । अत्थि इओ तइए अणुओगदारे अणुगमे त्ति । तत्थ णिक्खत्ते इहं णिक्खित्ते भवइ । इहं वा णिक्खित्ते तत्थ णिक्खित्ते भवइ । तम्हा इहंण णिक्खिप्पइ, तहिं चेव णिक्खिप्पइ। सेतं णिक्खेवे॥ १५१ ॥ से किं तं अणुगमे ? अणुगमे दुविहे पण्णत्ते। तंजहा-सुत्ताणुगमे य १.निजुत्तिअणुगमे य २ । से किं तं निज्जुत्तिअणुगमे ? निजुत्तिअणुगमे तिविहे पण्णत्ते । तंजहा-निक्खेवनिजुत्तिअणुगमे १ उवग्घायनिजुत्तिअणुगमे २ सुत्तप्फासियनिजुत्तिअणुगमे ३ । से किं तं निक्खेवनिजुत्तिअणुगमे ? निक्खेवनिजत्तिअणुगमे अणुगए । से तं निक्खेवनिजुत्तिअणुगमे । से किं तं उवग्घायनिजुत्तिअणुगमे ? २ इमाहिं दोहिं मूलगाहाहिं अणुगंतब्बो, तंजहा-गाहाओ-उद्देसे निर्देसे य, निग्गमे खेत्त काल पुरिस य । कारण पञ्चय लक्खण, नए समोयारणाणुमए ॥ १ ॥ किं कहविहं कस्स कहिँ, केतु कह किच्चिरं हवइ कालं । कई संतर-मविरहिय, भवागरिस फासण निरुत्ती ॥ २ ॥ सेत्तं उवग्यायनिजुत्तिअणुगमे । से किं तं सुत्तप्फासियनिज्जुत्तिअणुगमे ? मुत्तप्फासियनिजुत्तिअणुगमे-सुत्तं उच्चारेयव्यं-अक्खलियं, अमिलियं, अवच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं, कंठोट्ठविप्पमुक्कं, गुरुवायणोवगयं । तओ तत्थ णज्जिहिइ ससमयपयं वा परसमयपयं वा, बंधपयं वा मोक्खपयं वा, सामाइयपयं वा नोसामाइयपयं वा । तओ तम्मि उच्चारिए समाणे केसिं च णं भगवंताणं केइ अत्थाहिगारा अहिगया भवंति, केइ अत्थाहिगारा अणहिगया भवंति । तओ तेसिं अणहिगयाणं अहिगमणढाए पयं पएणं वण्णइस्सामि-गाहा-संहिया य पयं चेव, पयत्थो पयविग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ १ ॥ से तं सुत्तप्फासियनिजुत्तिअणुगमे । से तं निजुत्तिअणुगमे । से तं अणुगमे॥ १५२ ॥ से किं तं नए ? सत्त मूलणया पण्णत्ता। तंजहा-णेगमे १ संगहे २ ववहारे ३ उजुसुए ४ सद्दे ५ समभिरूढे ६ एवंभूए ७ । तत्थ गाहाओ-णेगेहिं माणेहिं, मिणइत्ति णेगमस्स य निरुत्ती । सेसाणं पि नयाणं, लक्खणमिणमो सुणह वोच्छं ॥ १ ॥ संगहियपिंडियत्थं, संगहवयणं समासओ बिंति । वच्चइ विणिच्छियत्थं, ववहारो सव्वदन्वेसु ॥ २॥ पञ्चुप्पन्नग्गाही, ‘उज्जुसुओ णयविही मुणेयव्वो । इच्छइ विसेसियतरं, पञ्चुप्पण्णं णओ सद्दो ॥ ३ ॥ 'वत्थूओ संकमणं, होइ अवत्थू नए समभिरूढे । वंजणअत्थतदुभयं, एवंभूओ विसेसेइ ॥ ४ ॥णायम्मि गिहियव्वे, अगिव्हियव्वम्मि चेव अत्थम्मि । जइयव्वमेव इइ