________________
११६०
सुत्तागमे
[ अणुओगदारसुतं
1
लोइए ? लोइए तिविहे पण्णत्ते । तंजहा - सचित्ते १ अचित्ते २ मीसए य । से किं तं सचित्ते ? सचित्ते तिविहे पण्णत्ते । तं जहा -दुपयाणं १ चउप्पयाणं २ अपयाणं ३ । दुपाणं-दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अपयाणं- अंबाणं अंबाडगाणं आए । सेत्तं सचित्ते । से किं तं अचित्ते ? अचित्ते - सुव्वण्णरययमणिमोत्तियसंखसिलप्पवालरत्तरयणाणं (संतसावएजस्स) आए । सेत्तं अचित्ते । से किं तं मीसए ? मीसए - दासाणं दासीणं आसाणं हत्थीणं समाभरिया उज्जालंकियाणं आए। से तं मीसए | से तं लोइए। से किं तं कुप्पावयणिए ? कुप्पावयणिए तिविहे पण्णत्ते । तंजहा - सचित्ते १ अचित्ते २ मीसए य ३ । तिण्णि वि जहा लोइए जाव से तं मी । से तं कुप्पावयणिए । से किं तं लोगुत्तरिए ? लोगुत्तरिए तिविहे पण्णत्ते । तंजा - सचित्ते १ अचित्ते २ मीसए य ३ । से किं तं सचित्ते ? सचित्ते -सीसाणं सि[स्स]स्सिणियाणं । सेत्तं सचित्ते । से किं तं अचित्ते ? अचित्ते - पडिग्गहाणं वत्थार्ण कंबलाणं पायपुंछणाणं आए । सेत्तं अचित्ते । से किं तं मीसए ? मीसए - सिस्साणं सिस्सिणियाणं सभंडोवगरणाणं आए । से तं मीसए । से तं लोगुत्तरिए । से तं जाणयसरीरभवियसरीरवइरित्ते दव्वाए । सेत्तं नोआगमओ दव्वाए । से तं दव्वाए । से किं तं भावाए ? भावाए दुविहे पण्णत्ते । तंजहा - आगमओ य १ नोआगमओ य २ । से किं तं आगमओ भावाए ? आगमओ भावाए जाणए उवउत्ते । से तं आगमओ भावाए । से किं तं नोआगमओ भावाए ? नोआगमओ भावाए दुविहे पण्णत्ते । तंजहा-पसत्थे य १ अपसत्थे य २ । से किं तं पसत्थे ? पसत्थे तिविहे पण्णत्ते । तंजा - णाणा १ दंसणाए २ चरित्ताए ३ । सेत्तं पसत्थे । से किं तं अपसत्थे ? अपसत्थे चउविहे पण्णत्ते । तंजहा- कोहाए १ माणाए २ मायाए ३ लोहाए ४ । से तं अपसत्थे । से तं नोआगमओ भावाए । से तं भावाए। से तं आए । से किं तं झवणा झवणा चउव्विहा पण्णत्ता । तंजहा - नामज्झवणा १ ठवणज्झवणा २ दव्वज्झवणा ३ भावज्झवणा ४ । नामठवणाओ पुव्वं भणियाओ । से किं तं दव्वझवणा ? दव्वज्झवणा दुविहा पण्णत्ता । तंजहा- आगमओ य १ नोआगमओ य २ । से किं तं आगमओ दव्वज्झवणा ? आगमओ दव्वज्झवणा - जस्स णं 'झवणे' ति पयं सिक्खियं, ठियं, जियं, मियं, परिजियं जाव सेत्तं आगमओ दव्वज्झवणा । से किं तं नोआगमओ दव्वज्झवणा ? नोआगमओ दव्वज्झवणा तिविहा पण्णत्ता । तंजहां-जाणयसरीरदव्वज्झवणा १ भवियसरीरदव्वज्झवणा २ जाणयसरीरभवियसरीरवइरित्ता दव्वज्झवणा ३ । से किं तं जाणयसरीरदव्वज्झवणा ? २ 'झवणा' पयत्थाहिगारजाणयस्स जं सरीरयं चवगयचुयचावियचत्तदेहं सेसं जहा दव्वज्झयणे
1