________________
लोइयपुच्छा]. सुत्तागमे
११५९ आगमओ दव्यज्झीणे-जस्स णं 'अज्झीणे' त्ति पयं सिक्खियं ठियं, जियं, मियं, परिजियं जाव सेत्तं आगमओ दव्वज्झीणे । से किं तं नोआगमओ दव्वज्झीणे ? नोआगमओ दव्यज्झीणे तिविहे पण्णत्ते । तंजहा-जाणयसरीरदव्वज्झीणे १ भवियसरीरदव्वज्झीणे २ जाणयसरीरभवियसरीरवइरित्ते दव्वज्झीणे ३ । से किं तं जाणयसरीरदव्वज्झीणे । जाणयसरीरदव्वज्झीणे-'अज्झीण' पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचावियचत्तदेहं जहा दव्वज्झयणे तहा भाणियव्वं जाव सेत्तं जाणयसरीरदव्वज्झीणे । से किं तं भवियसरीरदव्यज्झीणे ? भवियसरीरदव्वज्झीणे-जे जीवे जोणिजम्मणनिक्खंते जहा दव्यज्झयणे जाव सेत्तं भवियसरीरदव्वज्झीणे। से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झीणे ? जाणयसरीरभवियसरीरवइरित्ते दव्वज्झीणे सव्वागाससेढी । सेत्तं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झीणे । सेत्तं नोआगमओ दव्वज्झीणे। सेत्तं दव्वज्झीणे । से किं तं भावज्झीणे ? भावज्झीणे दुविहे पण्णत्ते । तंजहा-आगमओ य १ नोआगमओ य२ । से किं तं आगमओ भावज्झीणे? आगमओ भावज्झीणे जाणए उवउत्ते । सेत्तं आगमओ भावज्झीणे । से किं तं नोआगमओ भावज्झीणे ? नोआगमओ भावज्झीणे-गाहा-जह दीवा दीवसयं पइप्पइ, दिप्पए य सो दीवो। दीवसमा आयरिया, दिप्पंति परं च दीवंति ॥ १॥ सेत्तं नोआगमओ भावज्झीणे । सेत्तं भावज्झीणे । सेत्तं अज्झीणे । से किं तं आए ? आए चउविहे पण्णत्ते । तंजहानामाए १ ठवणाए २ दव्वाए ३ भावाए ४ । नामठवणाओ पुव्वं भणियाओ। से किं तं दबाए ? दव्वाए दुविहे पण्णत्ते । तंजहा-आगमओ य १ नोआगमओ य २ । से किं तं आगमओ दवाए ? आगमओ दव्वाए-जस्स णं 'आए' त्ति पयं सिक्खियं, ठियं, जियं, मियं, परिजियं जाव कम्हा ? 'अणुवओगो' दव्वमिति कटु । णेगमस्स णं जावइया अणुवउत्ता आगमओ तावइया ते दबाया जाब सेत्तं आगमओ दव्याए । से किं तं नोआगमओ दव्याए ? नोआगमओ दव्वाए तिविहे पण्णत्ते । तंजहा-जाणयसरीरदव्वाए १ भवियसरीरदव्बाए २ जाणयसरीरभवियसरीरवइरित्ते दव्याए ३ । से किं तं जाणयसरीरदव्वाए ? जाणयसरीरदव्वाए-'आय' पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचावियचत्तदेहं जहा दव्वज्झयणे जाव सेत्तं जाणयसरीरदव्वाए । से किं तं भवियसरीरदव्वाए ? भवियसरीरदव्वाएजे जीवे जोणिजम्मणणिक्खंते जहा दव्वज्झयणे जाव सेत्तं भवियसरीरदव्वाए । से किं तं जाणयसरीरभवियसरीरवरित्ते दव्वाए ? जाणयसरीरभवियसरीरवइरित्ते दवाए तिविहे पण्णत्ते । तंजहा-लोइए १ कुप्पावयणिए २ लोगुत्तरिए ३ । से किं तं