________________
सुत्तागमे
११५८
[अणुओगदारसुत्तं . से किं तं निक्खेवे ? निक्खेवे तिविहे पण्णत्ते ।तंजहा-ओहनिप्फण्णे १ नामनिप्फण्णे २ सुत्तालावगनिप्फण्णे ३ । से किं तं ओहनिप्फण्णे ? ओहनिप्फण्णे चउविहे पण्णत्ते। तंजहा-अज्झयणे १ अज्झीणे २ आया ३ खवणा ४।से किं तं अज्झयणे? अज्झयणे चउविहे पण्णत्ते। तंजहा-णामज्झयणे १ ठवणज्झयणे २ दव्वज्झयणे ३ भावज्झयणे ४ । णामठवणाओ पुव्वं वण्णियाओ। से किं तं दव्वज्झयणे ? दव्वज्झयणे दुविहे पण्णत्ते । तंजहा-आगमओ य १ णोआगमओ य २ । से किं तं आगमओ दव्वज्झयणे ? आगमओ दव्वज्झयणे-जस्स णं 'अज्झयण' त्ति पयं सिक्खियं, ठियं, जियं, मियं, परिजियं जाव एवं जावइया अणुवउत्ता आगमओ तावइयाइं दव्यज्झयणाई। एवमेव ववहारस्स वि। संगहस्स णं एगो वा अणेगो वा जाव सेत्तं आगमओ दव्वज्झयणे । से किं तं णोआगमओ दव्वज्झयणे ? णोआगमओ दव्वज्झयणे तिविहे पण्णत्ते। तंजहा-जाणयसरीरदव्वज्झयणे १ भवियसरीरदव्वज्झयणे २ जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे ३ । से किं तं जाणयसरीरदव्वज्झयणे ? २ अज्झयणपयत्थाहिगारजाणयस्स जं सरीरं ववगयचुयचावियचत्तदेह, जीवविप्पजढं जाव अहो णं इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं 'अज्झयणे' त्ति पयं आघवियं जाव उवदंसियं । जहा को दिटुंतो? अयं घयकुंभे आसी, अयं महुकुंभे आसी । सेत्तं जाणयसरीरदव्वज्झयणे। से किं तं भवियसरीरदव्वज्झयणे ? भवियसरीरदव्यज्झयणेजे जीवे जोणिजम्मणनिक्खंते, इमेणं चेव आयत्तएणं सरीरसमुस्सएणं जिणदिवेणं भावेणं 'अज्झयणे' त्ति पयं सेयकाले सिक्खिस्सइ न ताव सिक्खइ । जहा को दिलुतो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ । सेत्तं भवियसरीरदव्वज्झयणे । से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे ? २ पत्तयपोत्थयलिहियं । सेत्तं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे । सेत्तं णोआगमओ दव्वज्झयणे । सेत्तं दव्वज्झयणे । से किं तं भावज्झयणे ? भावज्झयणे दुविहे पण्णत्ते। तंजहा-आगमओ य १ नोआगमओ य २ । से किं तं आगमओ भावज्झयणे ? आगमओ भावज्झयणे जाणए उवउत्ते। सेत्तं आगमओ भावज्झयणे । से किं तं नोआगमओ भावज्झयणे ? नोआगमओ भावज्झयणे-गाहा-अज्झप्पस्साणयणं; कम्माणं अवचओ उवचियाणं। अणुवचओ य नवाणं, तम्हा अज्झयणमिच्छंति॥१॥सेत्तं नोआगमओ भावज्झयणे । सेत्तं भावज्झयणे । सेत्तं अज्झयणे । से किं तं अज्झीणे ? अज्झीणे चउविहे पण्णत्ते । तंजहा-णामज्झीणे १ ठवणज्झीणे २ दव्वज्झीणे ३ भावज्झीणे ४ । णामठवणाओ पुव्वं वण्णियाओ । से किं तं दव्यज्झीणे ? दव्वज्झीणे दुविहे पण्णते। तंजहा-आगमओ य १ नोआगमओ य २। से किं तं आगमओ दव्वज्झीणे ?