________________
११४८
सुत्तागमे
[ अणुओगदारसुतं एगो करिसावणो। सेत्तं सामण्णदिटुं । से किं तं विसेसदिटुं ? विसेसदिट्ठ-से जहाणामए केइ पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुव्वदिहँ पञ्चभिजाणेज्जा-'अयं से पुरिसे', बहूणं करिसावणाणं मज्झे पुव्यदिटुं करिसावणं पञ्चभिजाणेजा-'अयं से करिसावणे' । तस्स समासओ तिविहं गहणं भवइ, तंजहा-अतीयकालगहणं १ पडप्पण्णकालगहणं २ अणागयकालगहणं ३ । से किं तं अतीयकालगहणं ? अतीयकालगहणं-उत्तणाणि वणाणि निप्फण्णसस्सं वा मेइणिं पुण्णाणि य कुंड. सरणईदीहियातडागाई पासित्ता तेणं साहिजइ जहा-सुवुट्ठी आसी । सेत्तं अतीयकालगहणं । से किं तं पडप्पण्णकालगणं? पडप्पण्णकालगहणं-साहं गोयरग्गगयं विच्छिड्डियपउरभत्तपाणं पासित्ता तेणं साहिजइ जहा-सुभिक्खे वइ । सेत्तं पडप्पण्णकालगहणं । से किं तं अणागयकालगहणं ? अणागयकालगहणं-अब्भस्स निम्मलत्तं, कसिणा य गिरी सविजया मेहा । थणियं वाउब्भामो, संझा रत्ता पणि(हा)द्धा य ॥ ३ ॥ वारुणं वा महिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिजइ जहा-सुवुट्ठी भविस्सइ । सेत्तं अणागयकालगहणं । एएसिं चेव विवज्जासे तिविहं गहणं भवइ, तंजहा-अतीयकालगहणं १ पडुप्पण्णकालगहणं २ अणागयकालगहणं ३ । से किं तं अतीयकालगहणं ? २नित्तिणाई वणाई अनिष्फण्णसस्सं वा मेइणिं सुक्काणि य कुंडसरणईदी हियातडागाइं पासित्ता तेणं साहिज्जइ जहा-कुबुट्ठी आसी। सेत्तं अतीयकालगहणं । से किं तं पड्डुप्पण्णकालगहणं ? पड्डप्पण्णकालगहणंसाहुं गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिजइ जहा-दुभिक्खे वइ । सेत्तं पडुप्पण्णकालगहणं । से किं तं अणागयकालगहणं ? अणागयकालगहणंगाहा-धूमायंति दिसाओ, संविय-मेइणी अपडिबद्धा । वाया गेरइया खलु, कुवुट्ठिमेवं निवेयंति ॥ ४ ॥ अग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिजइ जहा-कुबुट्ठी भविस्सइ । सेत्तं अणागयकालगहणं । सेत्तं विसेसदिटुं । सेत्तं दिट्ठसाहम्मवं । सेत्तं अणुमाणे । से किं तं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते। तंजहा-साहम्मोवणीए १ वेहम्मोवणीए य २ । से किं तं साहम्मोवणीए ? साहम्मोवणीए तिविहे पण्णत्ते। तंजहा-किंचिसाहम्मोवणीए १ पायसाहम्मोवणीए २ सव्वसाहम्मोवणीए ३ । से किं तं किंचिसाहम्मोवणीए ? किंचिसाहम्मोवणीए-जहा मंदरो तहा सरिसवो, जहा सरिसवो तहा मंदरो; जहा समुद्दो तहा गोप्पयं, जहा गोप्पयं तहा समुद्दो; जहा आइच्चो तहा खजोओ, जहा खजोओ तहा आइच्चो; जहा चंदो तहा कुमुदो, जहा कुमुदो तहा चंदो । सेत्तं किंचिसाहम्मोवणीए । से किं तं पायसाहम्मोवणीए ? पायसाहम्मोवणीए-जहा गो तहा गवओ,