________________
चरित्तगुणप्पमाणभेया]
सुत्तागमे
११४९
जहा गवओ तहा गो । सेत्तं पायसाहम्मोवणीए । से किं तं सव्वसाहम्मोवणीए ? सव्वसाहम्मे ओवम्मे णत्थि, तहावि तेणेव तस्स ओवम्मं कीरइ, जहा-अरिहंतेहिं अरिहंतसरिसं कयं, चक्रवट्टिणा चकवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कायं, साहुणा साहुसरिसं कयं । सेत्तं सव्वसाहम्मे । सेत्तं साहम्मोवणीए। से किं तं वेहम्मोवणीए ? वेहम्मोवणीए तिविहे पण्णत्ते । तंजहाकिंचिवेहम्मे १ पायवेहम्मे २ सव्ववेहम्मे ३ । से किं तं किंचिवेहम्मे ? किंचिवेहम्मेजहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो । सेत्तं किंचिवेहम्मे । से किं तं पायवेहम्मे ? पायवेहम्मे-जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो। सेत्तं पायवेहम्मे । से किं तं सव्ववेहम्मे ? सव्ववेहम्मे ओवम्मे णस्थि, तहावि तेणेव तस्स ओवम्मं कीरइ, जहा- णीएणं णीयसरिसं कयं, दासेणं दाससरिसं कयं, काकेणं काकस रिसं कायं, साणेणं साणसरिसं कयं, पाणेणं पाणसरिसं कयं । सेत्तं सव्ववेहम्मे । सेत्तं वेहम्मोवणीए। सेत्तं ओवम्मे । से किं तं आगमे ? आगमे दुविहे पण्णत्ते । तंजहा-लोइए य १ लोउत्तरिए य २।से किं तं लोइए ? लोइए-जं णं इमं अण्णाणिएहि मिच्छादिहिएहिं सच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं, रामायणं जाव चत्तारि वेया संगोवंगा। सेत्तं लोइए आगमे । से किं तं लोउत्तरिए ? लोउत्तरिएजंणं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयपञ्चुप्पण्णमणागयजाणएहिं तिलकवहियमहियपूइएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तंजहा-आयारो जाव दिहिवाओ । अहवा आगमे तिविहे पण्णत्ते। तंजहा-युत्तागमे १ अत्थागमे २ तदुभयागमे ३ । अहवा आगमे तिविहे पण्णत्ते । तंजहा-अत्तागमे १ अणंतरागमे २ परंपरागमे ३ । तित्थगराणं अत्थस्स अत्तागमे; गणहराणं सुत्तस्स अत्तागमे, अत्थस्स अणंतरागमे; गणहरसीसाणं मुत्तस्स अणंतरागमे, अत्थस्स परंपरागमे; तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । सेत्तं लोगुत्तरिए । सेत्तं आगमे । सेत्तं णाणगुणप्पमाणे । से किं तं दसणगुणप्पमाणे ? दंसणगुणप्पमाणे चटबिहे पण्णत्ते। तंजहा-चक्षुदंसणगुणप्पमाणे १ अचवखुदंसणगुणापमाणे २ ओहिसणगुणप्पमाणे ३ केवलदसणगुणप्पमाणे ४ । चक्रबुदंसणं चक्खुदंसणिस्स घडपड कडरहाइएमु दव्वेस, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेसु न पुण सव्वपजवेगु, केवलदसणं केवलदंस णिस्स सव्वदव्वेमु य सव्वपज्जवेसु य । सेत्तं दंसणगुणप्पमाणे । से किं तं चरित्तगुणप्पमाणे ? चरित्तगुणप्पमाणे पंचविहे पण्णत्ते । तंजहा-सामाइयचरित्तगुणप्पमाणे १ छेओवट्ठावणचरित्तगुणप्पमाणे २ परिहारविमुद्धियचरित्तगुण