________________
सामण्णदिटुं]
सुत्तागमे
११४७
पण्णत्ते। तंजहा-णाणगुणप्पमाणे १ दंसणगुणप्पमाणे २ चरित्तगुणप्पमाणे ३ । से किं तं णाणगुणप्पमाणे ? णाणगुणप्पमाणे चउविहे पण्णत्ते। तंजहा-पच्चक्खे १ अणुमाणे २
ओवम्मे ३ आगमे ४ । से किं तं पच्चक्खे ? पच्चक्खे दुविहे पण्णत्ते । तंजहा-इंदियपचक्खे य १ णोइंदियपचक्खे य २ । से किं तं इंदियपच्चक्खे ? इंदियपच्चक्खे पंचविहे पण्णत्ते । तंजहा-सोइंदियपचक्खे १ चक्खुरिंदियपञ्चक्खे २ घाणिदियपच्चक्खे ३ जिभिदियपच्चक्खे ४ फासिंदियपच्चक्खे ५ । सेत्तं इंदियपञ्चक्खे । से किं तं णोइंदियपचक्खे ? णोइंदियपच्चक्खे तिविहे पण्णत्ते । तंजहा-ओहिणाणपच्चक्खे १ मणपजवणाणपञ्चक्खे २ केवलणाणपच्चक्खे ३ । सेत्तं णोइंदियपच्चक्खे । सेत्तं पच्चक्ग्खे । से किं तं अणुमाणे ? अणुमाणे तिविहे पण्णत्ते । तंजहा-पुव्ववं १ सेसवं २ दिट्ठसाहम्मवं ३ । से किं तं पुव्ववं ? पुव्ववं-गाहा-माया पुत्तं जहा नहुँ, जुवाणं पुणरागयं । काइ पञ्चभिजाणेजा, पुव्वलिंगेण केणइ ॥ १॥ तंजहा-खएण वा, वण्णेण वा, लंगणेण वा, मसेण वा, तिलएण वा । सेत्तं पुत्ववं । से किं तं सेसवं ? सेसवं पंचविहं पण्णत्तं । तंजहा-कज्जेणं १ कारणेणं २ गुणेणं ३ अवयवेणं ४ आसएणं ५। से किं तं कजेणं ? कजेणं-संखं सद्देणं, भेरिं ताडिएणं, वसभं ढकिएणं, मोरं किंकाइएणं, हयं हेसिएणं, गयं गुलगुलाइएणं, रहं घणघणाइएणं । सेत्तं कजेणं । से किं तं कारणेणं ? कारणेणं-तंतवो पडस्स कारणं, ण पडो तंतुकारणं; वीरणा कडस्स कारणं, ण कडो वीरणाकारणं; मिप्पिंडो घडस्स कारणं, ण घडो मिप्पिडकारणं । सेत्तं कारणेणं । से किं तं गुणेणं ? गुणेणं-सुवण्णं निकसेणं, पुप्फ गंधेणं, लवणं रसेणं, घयं आसायएणं, वत्थं फासेणं । सेत्तं गुणेणं । से किं तं अवयवेणं ? अवयवेणं-महिसं सिंगेणं, कुक्कुडं सिहाएणं, हत्थि विसाणेणं, वराहं दाढाए, मोरं पिच्छेणं, आसं खुरेणं, वरघं नहेणं, चमरिं वालग्गेणं, वाणरं लंगूलेणं, दुपयं मणुस्साइ, चउम्पयं गव या]माइ, वहुपयं गोमियाइ, सीहं केसरेणं, वसहं ककुहेणं, महिलं वलयवाहाए, गाहा-परियरवंधेण भडं, जाणिजा महिलियं निवसणेणं । सित्थेण दोणपागं, कविं च एकाए गाहाए ॥२॥ सेत्तं अवयवेणं । से किं तं आसएणं ? आसएणं-अग्गि धूमेणं, सलिलं बलागेणं, वुद्धिं अब्भविगारेणं, कुलपुत्तं सीलसमायारेणं । सेत्तं आसएणं । सेत्तं सेसवं । से किं तं दिसाहम्मवं ? दिसाहम्मवं दुविहं पण्णत्तं । तंजहा-सामण्णदिद्वं च १ विसेसदिटुं च २। से किं तं सामण्णदिटुं ? सामण्णदिटुं-जहा एगो पुरिसो तहा बहवे पुरिसा, जहा बहवे पुरिसा तहा एगो पुरिसो; जहा एगो करिसावणो तहा ववे करिसावणा, जहा बहवे करिसावणा तहा
१ दंतेणं ति अट्ठो।