________________
सुहुमद्धापलिमोवम०] सुत्तागमे
११३३ मुहुमे उद्धारपलिओवमे ? सुहुमे उद्धारपलिओवमे-से जहानामए पल्ले सिया-जोयणं
आयामविक्खंभेणं, जोयणं उव्वेहेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहियबेयाहियतेयाहिय जाव उकोसेणं सत्तरत्तपरूढाणं संसढे संनिचिए भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखिज्जाइं खंडाइं कजइ, ते णं वालग्गा दिट्ठिओगाहणाओ असंखेजइभागमेत्ता सुहमस्स पणगजीवस्स सरीरोगाहणाउ असंखेज्जगुणा, ते णं वालग्गा णो अग्गी डहेजा, णो वाऊ हरेजा, णो कुहेजा, णो पलिविद्धंसिजा, णो पूइत्ताए हव्यमागच्छेजा, तओ णं समए समए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ सेत्तं सुहुमे उद्धारपलिओवमे । गाहा-एएसिं पल्लाणं, कोडाकोडी हवेज दसगुणिया। तं सुहुमस्स उद्धारसागरोवमस्स, एगस्स भवे परिमाणं ॥ २ ॥ एएहिं सुहुमउद्धारपलिओवमसागरोवमेहिं किं पओयणं ? एएहिं सुहुमउद्धारपलिओवमसागरोवमेहिं दीवसमुद्दाणं उद्धारो घेप्पइ । केवइया णं भंते ! दीवसमुद्दा उद्धारेणं पण्णत्ता ? गोयमा ! जावइया णं अट्ठाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया णं दीवसमुद्दा उद्धारेणं पण्णता । सेत्तं सुहुमे उद्धारपलिओवमे । सेत्तं उद्धारपलिओवमे । से किं तं अद्धापलिओवमे ? अद्धापलिओवमे दुविहे पण्णत्ते । तंजहा-मुहुमे य १ वावहारिए य २ । तत्थ णं जे से मुहुमे से ठप्पे । तत्थ णं जे से वावहारिए-से जहानामए पल्ले सियाजोयणं आयामविक्खंभेणं, जोयणं उव्वेहेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पड़े एगाहियवेयाहियतेयाहिय जाव भरिए वालग्गकोडीणं, ते णं वालग्गा नो अग्गी डहेजा जाव नो पलिविद्धसिज्जा, नो पूइत्ताए हव्वमागच्छेना, तओ णं वाससए वासमए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निटिए भवइ से तं बावहारिए अदापलिओवमे । गाहा-एएसिं पल्लाणं, कोडाकोडी भविज दसगुणिया । तं ववहारियस्स अद्धासागरोवमस्स, एगस्स भवे परिमाणं ॥३॥ एएहिं बावहारियअद्धापलिओवमसागरोवमेहिं किं पओयणं ? एएहिं वावहारियअद्धापलिओवमगागरोवमेहिं णत्थि किंचिप्पओयणं, केवलं पण्णवणा पण्णविजइ । सत्तं वावहारिए अद्धापलिओवमे । से किं तं महमे अद्धापलिओवमे ? मुहमे अद्धापलिओवमे-से जहानामए पल्ले सिया-जोयणं आयामेणं, जोयणं उव्वेहेणं, तं तिगुणं सविसेसं परिक्खेवणं, से णं पढ़े एगाहियबेयाहिय तेयाहिय जाव भरिए बालग्गकोडीणं, तत्थ णं एगमेगे बालग्गे असंखिजाई खंडाई कज्जइ, ते णं वालग्गा दिहिओगाहणाओ असंखेजदभागमेत्ता सहमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा, ते णं बालग्गा नो अग्गी डहेजा जाव नो पलिविद्धंसिज्जा, नो पूइत्ताए हव्व