________________
११३२
सुग
[ अणुओगदारसुतं
एस
वुच्चर, संखिजाओ आवलियाओ = ऊसासो, संखिज्जाओ आवलियाओ = नीसासो | गाहाओ - स वगलस्स, निरुवक्किट्ठस्स जंतुणो । एगे ऊसासनीसासे, पात्ति च ॥ १ ॥ सत्तपाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तए, एस मुहुत्ते वियाहिए ॥ २ ॥ तिणि सहस्सा सत्त य, सयाई तेहुत्तरं च ऊसासा । एस मुहुत्तो भणिओ, सव्वेहिं अनंतनाणीहिं ॥ ३ ॥ एएणं मुहुत्तप्रमाणेणं तीसं मुहुत्ता=अहोरत्तं, पण्णरस अहोरत्ता = पक्खो, दो पक्खा=मासो, दो मासा =उऊ, तिण्णि उऊ=अयणं, दो अयणाई - संवच्छरे, पंच संवच्छराई = जुगे, वीसं जुगाईं= वाससयं, दस वाससयाइं वाससहस्सं, सयं वाससहस्साणं = वाससय सहस्सं, चोरासीइं वाससयसहस्साइं से एगे पुव्वंगे, चउरासीइं पुव्वंगसय सहस्साई = से एगे पुव्वे, चउरासीइं पुव्वसयसहस्साइं = से एगे तुडियंगे, चउरासीइं तुडियंगसयसहस्साइं से एगे तुडिए, चउरासीइं तुडियसयसहस्साई = से एगे अडडंगे, चउरासीइं अडडंगसयसहस्साईं-से एगे अड्डे, एवं अववंगे, अबवे, हुहुयंगे, हुहुए, उप्पलंगे, उप्पले, पउमंगे, पउमे, नलिणंगे, नलिणे, अच्छनिउरंगे, अच्छनिउरे, अउयंगे, अउए, पउयंगे, पउए, नउयंगे, नउए, चूलियंगे, चूलिया, सीसपहेलियंगे, चउरासीइं सीसपहेलियंगसय सहस्साई - सा एगा सीसपहेलिया । एयावया चैव गणिए, एयावया चैव गणियस्स विसए, एत्तो परं ओवमिए पवत्तइ ॥ १३८ ॥ से किं तं ओमिए ? ओमिए दुविहे पण्णत्ते । तंजहा - पलिओवमे य १ सागरोवमे य २ । से किं तं पलिओचमे ? पलिओवमे तिविहे पण्णत्ते । तं जहा - उद्धारपलिओ मे १ अापलिओ मे २ खेत्तपलिओ मे य ३ । से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे दुविहे पण्णत्ते । तंजहा - सुहुमे १ वावहारिए य २ । तत्थ णं जे से मुहुमे से ठप्पे । तत्थ णं जे से वावहारिए - से जहानामए पले सिया-जोयणं आयामविक्खंभेणं, जोयणं उद्धुं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पले एगाहियबेयाहियतेयाहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं संसद्वे संनिचिए भरिए वालग्गकोडीणं
णं वाग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुहेज्जा, नो पलिविद्धंसिज्जा, नो पूत्ताए हव्वमागच्छेज्जा, तओ णं समए समए एगमेगं वालग्गं अवहाय जावइएकाले से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ से तं वावहारिए उद्धारपलिओवमे । गाहा - एएसिं पलाणं, कोडाकोडी हवेज दसगुणिया । तं ववहारियस्स उद्धार - . सागरोवमस्स, एगस्स भवे परिमाणं ॥ १ ॥ एएहिं वावहारियउद्धारपलिओवमसागरोवकिं ओय ? एएहिं वावहारियउद्धारपलिओवमसागरोवमेहिं णत्थि किंचिप्पओयणं, केवलं पण्णवणा पण्णविज्जइ । सेत्तं वावहारिए उद्धारपलिओवमे । से किं तं