________________
सुत्तागमे
भावलिया] अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सेढीअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेज्जगुणे । सेत्तं पमाणंगुले । सेत्तं विभागनिष्फण्णे । सेत्तं खेत्तप्पमाणे ॥ १३४ ॥ से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पण्णत्ते । तंजहापएसनिष्फण्णे य १ विभागनिप्फण्णे य २ ॥ १३५ ॥ से किं तं पएसनिप्फण्णे ? पएसनिप्प्फण्णे-एगसमयढ़िईए, दुसमयट्ठिईए, तिसमयट्टिईए जाव दससमयट्टिईए, संखिजसमय ढिईए, असंखिज्जसमय ढिईए । से तं पएसनिप्फण्णे ॥ १३६ ॥ से किं तं विभागनिप्फण्णे ? विभागनिप्फण्णे-गाहा-समयावलिय मुहुत्ता, दिवस अहोरत्त पक्ख मासा य । संवच्छर जुग पलिया, सागर ओसप्पि परियट्टा ॥ १ ॥ १३७ ॥ से किं तं समए ? समयस्स णं परवणं करिस्सामि-से जहानामए तुषणागदारए सिया-तरुणे, बलवं, जुगवं, जुवाणे, अप्पायंके, थिरग्गहत्थे, दढपाणिपायपासपिढेंतरोरुपरिणए, तलजमलजुयलपरिघणिभवाहू, चम्मेठ्ठगदुहणमुट्ठियसमाहयनिचियगत्तकाए, उरस्सबलसमण्णागए, लंघणपवणजइणवायामसमत्थे, छेए, दक्खे, पत्तद्वे, कुसले, मेहावी, निउणे, निउणसिप्पोवगए, एगं महइं पडसाडियं वा पट्टसाडियं वा गहाय सयराहं हत्थमेत्तं ओसारेजा, तत्थ चोयए पण्णवयं एवं वयासीजेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सयराहं हत्थमेत्ते ओसारिए से समए भवइ ? नो इणढे समढे। कम्हा ? जम्हा संखेजाणं तंतृणं समुदयसमितिसमागमेणं एगा पडसाडिया निष्फजइ, उवरिल्लम्मि तंतुम्मि अच्छिण्णे हिटिले तंतृ न छिज्जइ, अण्णम्मि काले उवरिल्ले तंतू छिजइ, अण्णम्मि काले हिहिले तंतू छिज्जइ, तम्हा से समए न भवइ । एवं वयंतं पण्णवयं चोयए एवं वयासी-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिष्ठे तंत, छिण्णे से समए भवइ ? न भवइ । कम्हा ? जम्हा संखेजाणं पम्हाणं समुदयसमिइसमागमेणं एगे तंत. निष्फजइ, उवरिल्ले पम्हे अच्छिण्णे हिद्विारे पम्हे न छिजइ, अण्णम्मि काले उवरिल्ले पम्हे छिज्जइ, अण्णम्मि काले हिंटिले पम्हे छिजइ, तम्हा से समए न भवइ । एवं वयंतं पण्णवयं चोयए एवं क्यासी-जेणं कालणं तेणं तुण्णागदारएणं तस्स तंतुस्स उवरिल्ले पम्हे छिण्णे से समए भवन भवद । कम्हा? जम्हा अणंताणं संघायाणं समुदयसमिइसमागमेणं एगे पम्हे निफजइ, उवरिष्टे संघाए अविसंघाइए हेहिले संघाए न विसंघाइज्जइ, अण्णम्म काले उबरिले संघाए विसंधाइ जद, अण्णम्मि काले हेहि संघाए विसंघाइजइ, तम्हा से समए न भवइ । एत्तो वि य णं मुहुमतराए समए पण्णत्ते समणाउसो!, असंखिजाणं समयाणं समुदयसमिइसमागमेणं सा एगा 'आवलिय'त्ति