________________
११२४
सुत्तागमे
[अणुओगदारसुत्तं पडिमाणप्पमाणनिवित्तिलक्खणं भवइ । सेत्तं पडिमाणे । सेत्तं विभागनिष्फण्णे । सेत्तं दव्वप्पमाणे ॥ १३३ ॥ से किं तं खेत्तपमाणे ? खेत्तपमाणे दुविहे पण्णत्ते । तंजहापएसनिप्फण्णे य १ विभागनिप्फण्णे य २ । से किं तं पएसनिप्फण्णे ? पएसनिप्फण्णे-एगपएसोगाढे, दुपएसोगाढे, तिपएसोगाढे, संखिज्जपएसोगाढे, असंखिज्जपएसोगाढे । सेत्तं पएसनिप्फण्णे । से किं तं विभागनिप्फण्णे ? विभागनिष्फण्णे-गाहाअंगुल विहत्थि रयणी, कुच्छी धणु गाउयं च बोद्धव्वं । जोयण सेढी पयरं, लोगमलोगे वि य तहेव ॥ १॥ से किं तं अंगुले ? अंगुले तिविहे पण्णत्ते। तंजहा-आयंगुले १ उस्सेहंगुले २ पमाणंगुले ३। से किं तं आयंगुले ? आयंगुले-जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालसअंगुलाई मुहं, नवमुहाई पुरिसे प्रमाणजुत्ते भवइ, दोण्णिए पुरिसे माणजुत्ते भवइ, अद्धभारं तुलमाणे पुरिसे उम्माणजुत्ते भवइ । गाहाओ-माणुम्माणपमाणजुत्ता(णय), लक्खणवंजणगुणेहिं उववेया। उत्तमकुलप्पसूया, उत्तमपुरिसा मुणेयव्वा ॥ १ ॥ होति पुण अहियपुरिसा, अट्ठसयं अंगुलाण उव्विद्धा । छण्णउइ अहमपुरिसा, चउरुत्तर मज्झिमिल्ला उ ॥ २॥ हीणा वा अहिया वा, जे खलु सरसत्तसारपरिहीणा । ते उत्तमपुरिसाणं, अवस्स पेसत्तणमुवेति ॥ ३ ॥ एएणं अंगुलपमाणेणं-छ अंगुलाई पाओ, दो पाया विहत्थी, दो विहत्थीओ=रयणी, दो रयणीओ=कुच्छी, दो कुच्छीओ दंडं धणू जुगे नालिया अक्खे मुसले, दो धणुसहस्साइं-गाउयं, चत्तारि गाउयाइं जोयणं । एएणं आयंगुलपमाणेणं किं पओयणं ? एएणं आयंगुलेणं जे णं जया मणुस्सा हवंति तेसि णं तया णं आयंगुलेणं अगडतलागदहनईवाविपुक्खरिणीदीहियगुंजालियाओ सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ आरामुजाणकाणणवणवणसंडवणराईओ, सभापवाखाइयपरिहाओ पागारअट्टालयचरियदारगोपुरपासायघरसरणलयणआवणसिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहसगडरहजाणजुग्गगिल्लिथिल्लिसिवियसंदमाणियाओ लोहीलोहकडाहकडिल्लयभंडमत्तोवगरणमाईणि अजकालियाई च जोयणाई मविनंति । से समासओ तिविहे पण्णत्ते । तंजहा-सूईअंगुले १ पयरंगुले २ घणंगुले ३ । अंगुलायया एगपएसिया सेढी सूईअंगुले, सूई सूईगुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले । एएसि णं भंते ! सूइअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? सव्वत्थोवे सूइअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सेत्तं आयंगुले। से किं तं उस्सेहंगुले ? उस्सेहंगुले अणेगविहे पण्णत्ते। तंजहा-गाहा-परमाणू तसरेणू , रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो, अट्ठगुण-विवड्डिया कमसो॥१॥से किं तं परमाणू ? परमाणू दुविहे पण्णत्ते । तंजहा