________________
पडमाणपमाणपओयणं ]
सुता
सोलसिया (सोलसपलपमाणा १६), अट्टमाइया (बत्तीसपलपमाणा ३२), चउभाइया ( चउस डिपलपमाणा ६४), अद्धमाणी (सयाहियअट्ठाइसपलपमाणा १२८ ), माणी (दुसया हिप्पण्णपलपमाणा २५६), दो चउसहियाओ = बत्तीसिया, दो बत्तीसियाओ = सोलसिया, दो सोलसियाओ = अनुभाइया, दो अट्टभाइयाओ =चउभाइया, दो चउभाइयाओ= अद्धमाणी, दो अद्धमाणीओ = माणी । एएणं रसमाणपमाणेणं किं पओयणं ? एएणं रसमाणेणं - वारकघडककर क कलसियगा गरिदइय करोडियकुंडिय(दो) संसियाणं रसाणं रसमाणप्पमाणनिव्वित्तिलक्खणं भवइ । सेत्तं रसमाणपमाणे । सेत्तं माणे । से किं तं उम्माणे ? उम्माणे जं णं उम्मिणिज्जइ, तंजहा - अद्धकरिसो, करिसो, अद्धपलं, पलं, अद्भूतुला, तुला, अद्धभारो, भारो । दो अद्धकरिसा = करिसो, दो करिसा = अद्धपलं, दो अपलाई - पलं, पंच पलसइया = तुला, दस तुलाओ =अद्धभारो, वी[बी]सं तुलाओ =भारो। एएणं उम्माणप्रमाणेणं किं पओयणं ? एएणं उम्माणपमाणेणं पत्ताऽगरतगरचोययकुंकुम खंडगुलमच्छंडियाईणं दव्वाणं उम्माणपमाणनिव्वित्तिलक्खणं भवइ । सेत्तं उम्माणपमाणे । से किं तं ओमाणे ? ओमाणे जं णं ओमिणिज्जइ, तंजहा - हत्थेण वा, दंडेण वा, धणुक्केण वा, जुगेण वा, नालियाए वा, अक्खेण वा, मुसलेण वा । गाहा दंड धणू जुग नालिया य, अक्ख मुसलं च चउहृत्थं । दसनालियं च रज्जुं वियाण ओमाणसण्णा ॥ १ ॥ वत्थुम्मि हत्थमेजं, खित्ते दंडं भ्रणुं च पत्थम्मि । खायं च नालियाए, वियाण ओमाणसण्णाए ॥ २ ॥ एएणं अवमाणपमाणेणं किं पओयणं ? एएणं अवमाणपमाणेणं खायचियरइयकरकचियकडपड भित्तिपरिक्खेवसंसियाणं दव्वाणं अवमाणपमाणनिव्वित्तिलक्खणं भवः । सेतं अवमाणे । से किं तं गणिमे ? गणिमे-जं णं गणिजइ, तंजहा- एगो, दस, रायं, सहस्सं, दससहस्साई, सयसहस्सं, दससय सहस्साईं, कोडी । एएणं गणिमाणं किं पओयणं ? एएणं गणिमप्पमाणेणं भितगभितिभत्तवेयणआयव्ययसंसियाणं दव्वाणं गणिमप्पमाणनिव्वित्तिलक्खणं भवइ । सेत्तं गणिमे । से किं तं परिमाणे ? परिमाणे जं णं पडिमिणिज्जद, तंजहा- गुंजा, कागणी, निप्फावो, कम्ममासओ, मंडलओ, सुवण्णो । पंच गुंजाओ =कम्ममासेओ, चत्तारि कागणीओ= कम्ममासओ, तिणि निष्फावा = कम्ममासओ, एवं चउको कम्ममासैओ । बारस कम्ममासया=मंडलभ, एवं अडयालीसं कागणीओ=मंडलओ, सोलस कम्ममासया= सुणी, एवं चराद्वि कागणीओ सुवण्णो । एएणं परिमाणप्पमाणेणं किं पओयणं ? एएणं परिमाणप्पमाणेणं सुवण्णस्य यमणिमोत्तिय संखसिलप्पवालाईणं दव्वाणं
,
१ कागणीअवेखाए । २ कागणीअवेक्खाए ति अहो ।
११२३