SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ ११२५ णेरइयसरीरोगाहणाभेया] सुत्तागमे सुहुमे य १ ववहारिए य २ । तत्थ णं जे से सुहमे से ठप्पे । तत्थ णं जे से ववहारिए से णं अणंताणताणं सुहुमपोग्गलाणं समुदयसमिइसमागमेणं ववहारिए परमाणुपोग्गले निप्फजइ । से णं भंते ! असिधारं वा खुरधारं वा ओगाहेजा ? हंता ! ओगाहेजा। से णं तत्थ छिज्जेज वा भिज्जेज वा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ । से णं भंते ! अगणिकायस्स मज्झंमज्झेणं वीइवएजा? हंता ! वीइवएजा । से णं भंत ! तत्थ डहेज्जा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ । से णं भंते ! पुक्खरसंवट्टगस्स महामेहस्स मज्झमज्झेणं वीइवएज्जा ? हंता ! वीइवएज्जा । से णं तत्थ उदउल्ले सिया ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ । से णं भंते ! गंगाए महाणईए पडिसोयं हव्वमागच्छेज्जा ? हंता ! हव्वमागच्छेजा । सेणं तत्थ विणिघायमावजेज्जा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ । से णं भंते ! उदगावत्तं वा उदगबिंदुं वा ओगाहेजा ? हंता ! ओगाहेजा । से णं तत्थ कुच्छेज्जा वा परियावजेज वा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ ।गाहा-सत्थेण सुतिक्खेण वि, छित्तुं भेत्तुं च जं न किर सका। तं परमाणु सिद्धा, वयंति आई पमाणाणं ॥१॥ अणंताणं ववहारियपरमाणुपोग्गलाणं समुदयसमिइसमागमेणं-सा एगा उसण्हसण्हियाइ वा, सण्हसण्हियाइ वा, उड्ढरेणूइ वा, तसरेणूइ वा, रहरेणूइ वा । अट्ठ उसण्हसहियाओ-सा एगा सहसण्हिया, अट्ठ सहसण्हियाओ-सा एगा उहरेणू, अट्ट उद्दुरेणुओ-सा एगा तसरेणू , अट्ट तसरेणूओ-सा एगा रहरेणू , अट्ठ रहरेणूओ= देवकुरुउत्तरकुरुणं मणुयाणं से एगे वालग्गे, अट्ट देवकुरुउत्तरकुरूणं मणुयाणं वालग्गा हरिवासरम्मगवासाणं मणुयाणं से एगे वालग्गे, अट्ट हरिवासरम्मगवासाणं मणुस्माणं वालग्गा हेमवयहेरण्णवयाणं मणुस्साणं से एगे वालग्गे, अट्ट हेमवयहेरण्णवयाणं मणुस्साणं वालग्गा=पुविदेहअवरविदेहाणं मणुस्साणं से एगे बालग्गे, अट्ट पुव्वविदहअवरविदेहाणं मणुस्साणं वालग्गा भरहएरवयाणं मणुस्साणं से एगे बालग्गे, अट्ट भरहेरवयाणं मणुस्साणं वालग्गा-सा एगा लिक्खा, अट्ठ लिक्खाओ= मा एगा या, अट्ठ जयाओ से एगे जवमज्झे, अट्ट जवमज्झे से एगे अंगुले । एएणं अंगुलाण पमाणेणं छ अंगुलाई-पाओ, बारस अंगुलाई-विहत्थी, चउवीसं अंगुलाई-रयणी, अडयालीसं अंगुलाई-कुन्छी, छन्नबइ अंगुलाई-से एगे दंडेइ वा, धण वा, जुगेइ वा, नालियाइ वा, अक्वेइ बा, मुसलेइ वा । एएणं धणुप्पमाणेणं दो घणुमहस्साई गाउयं, चत्तारि गाउयाई-जोयणं । एएणं उस्सेहंगुलेणं किं पओयण ? एएणं उस्सेहंगुलेणं णेरइयतिरिक्वजोणियमणुस्सदेवाणं सरीरोगाहणा मविजइ । रइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy