________________
सुत्तागमे
[ अणुओगदारसुत्तं
कित्तिए, कित्तियादिणे, कित्तियाधम्मे, कित्तियासम्मे, कित्तियादेवे, कित्तियादासे, कित्तियासेणे, कित्तियारक्खिए । रोहिणीहिं जाए - रोहिणिए, रोहिणिदिने, रोहिणिधम्मे, रोहिणिसम्मे, रोहिणिदेवे, रोहिणिदासे, रोहिणिसेणे, रोहिणिरक्खिए य । एवं सव्वनक्खत्तेसु नामा भाणियव्वा । ए (थंथ संग्रहणिगाहाओ - कित्तिये रोहिणि मिगसरैं, अद्द य पुणव्वसू य र्पुस्से य । तत्तो य ॲस्सिलेसा, मही उदो फग्गुणीओ य ॥ १ ॥ हेत्थो चित्ती सौई, विसाह तह य होइ अणुराहो । जेहा मूल पुब्बा, साठा तह उत्तरों चेव ॥ २ ॥ अभि सर्व वणि, सयभिसयौं दो य होंति भर्द्देवयो । रेवईँ अस्सिणि भरणी, एसा णक्खत्तपरिवाडी ॥ ३ ॥ सेत्तं णक्खत्तणामे | से किं तं देवयाणामे ? देवयाणामे - अग्गिदेवयाहिं जाए-अग्गिए, अग्गिदिष्णे, अग्गधम्मे, अग्गिसम्मे, अग्गिदेवे, अग्गिदासे, अग्गिसेणे, अग्गिरक्लिए । एवं सव्त्रनक्खत्तदेवयानामा भाणियव्वा । एत्थं पि संगहणिगाहाओ-अग्गि पथावई सौमे, रुँद्दो अदिती विहसँई सँप्पे । पिति भंग अर्जम सवियों, ती वाऊँ य इंदेरंगी ॥ १ ॥
१६
२७
मित्तो इंदो निरई, आऊँ विस्सो य भ विण् य । वसु वरुण अये विवद्धी, प्रेम आस जैमे चेव ॥ २ ॥ सेत्तं देवयाणामे । से किं तं कुलनामे ? कुलनामे- उग्गे, भोगे, रायण्णे, खत्तिए, इक्खागे, णाए, कोरव्वे । सेत्तं कुलनामे । से किं तं पासंडनामे ? पाखंड - नामे-'समणे य पंडुरंगे भिक्खू कावालिए य तावसए । परिवायगे' सेत्तं पासंङनामे | से किं तं गणनामे ? गणनामे-मले, मलदिण्णे, मलधम्मे, मलसम्मे, मलदेवे, मलदासे, मलसेणे, मल्लरक्खिए । सेत्तं गणनामे । से किं तं जीवियनामे ? जीविय( हेउ ) नामे - अवकर, उक्कुरुडए, उज्झियए, कज्जवए, सुप्पए । सेत्तं जीवियना मे । से किं तं आभिप्पाइयनामे ? आभिप्पा इयनामे- अंबए, निंबए, बकुलए, पलासए, सिणए, पिलुए, करीरए । सेत्तं आभिप्पाइयनामे । सेत्तं ठवणप्पमाणे । से किं तं दव्वप्पमाणे ? दव्वपमाणे छव्विहे पण्णत्ते । तंजहा-धम्मत्थिकाए १ जाव अद्धासमए ६ । सेत्तं दव्वप्पमाणे । से किं तं भावप्पमाणे ? भावप्पमाणे चउबिहे पण्णत्ते । तंजा - सामासिए १ तद्धियए २ धाउए ३ निरुत्तिए ४ । से किं तं सामासिए ? सामासिए - - सत्त समासा भवंति, तंजहा गाहा - दंदे य बहुव्वीही, कम्मधारय दिग्गु ये । तप्पुरिसे अव्वईभावे, एक्कँसेसे य सत्तमे ॥ १ ॥ से किं तं दंदे ? दंदे - दन्ताच ओष्ठौ च= दन्तोष्ठम्, स्तनौ च उदरं च = स्तनोदरम्, वस्त्रं च पात्रं च = वस्त्र
११२०
१ 'सु' । २ बुद्धदंसणस्सिओ । १ दंता य ओट्ठा य= दंतोनं, २ थणा य उयरं च=थणोयरं, ३ वत्थं च पायं च वत्थपत्तं, ४ आसा य महिसा य= आसमहिसं, ५ अही य नउलो य= अहिनउलं ।