________________
णक्खत्तणाम०]
सुत्तागमे
१११९
दक्खवणे, सालिवणे । सेत्तं पाहण्णयाए । से किं तं अणाइयसिद्धतेणं ? अणाइयसिद्धतेणं-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, जीवस्थिकाए, पुग्गलत्थिकाए, अद्धासमए । सेत्तं अणाइयसिद्धतेणं । से किं तं नामेणं ? नामेणं-पिउपियामहस्स नामेणं उन्नामिज्ज(ए)इ । सेत्तं नामेणं । से किं तं अवयवेणं ? अवयवेणं-सिंगी सिही विसाणी, दाढी पक्खी खुरी नही वाली । दुपय चउप्पय बहुप्पय, नंगुली केसरी कउही ॥ १॥ परियरवंधण भडं, जाणिजा महिलियं निवसणेणं । सित्थेण दोणवायं, कविं च इक्काए गाहाए ॥ २ ॥ सेत्तं अवयवेणं । से किं तं संजोएणं ? संजोगे चउविहे पण्णत्ते । तंजहा-दव्वसंजोगे १ खेत्तसंजोगे २ कालसंजोगे ३ भावसंजोगे ४ । से किं तं दव्वसंजोगे ? दव्वसंजोगे तिविहे पण्णत्ते । जहासचित्ते १ अचित्ते २ मीसए ३ । से किं तं सचित्ते ? सचित्ते-गोहिं गोमिए, महिसीहिं महिसए, ऊरणीहिं ऊरणीए, उट्टीहिं उट्टीवाले । सेत्तं सचित्ते । से किं तं अचित्ते ? अचित्ते-छत्तेणं छत्ती, दंडेणं दंडी, पडेणं पडी, घडेणं घडी, कडेणं कडी । सेत्तं अचित्ते । से किं तं मीसए ? मीसए-हलेणं हालिए, सगडेणं सागडिए, रहेणं रहिए, नावाए नाविए । सेत्तं मीसए । सेत्तं दव्वसंजोगे । से किं तं खेत्तसंजोगे ? खेत्तसंजोगे-भारहे, एरवए, हेमवए, एरण्णवए, हरिवासए, रम्म-- गवासए, देवकुरुए, उत्तरकुरुए, पुव्वविदेहए, अवरविदेहए । अहवा-मागहे, मालवए, मोरट्ठए, मरहट्टए, कुंकणए । सेत्तं खेत्तसंजोगे । से किं तं कालसंजोगे ? कालसंजोगे-सुसममुसमाए १ सुसमाए २ सुसमदूसमाए ३ दूसमसुसमाए ४ दृममाए '. दुसमदूसमाए ६ । अहवा-पावसए १ वासारत्तए २ सरदए ३ हेमंतए ४ बसंतए ५ गिम्हए ६ । सेत्तं कालसंजोगे । से किं तं भावसंजोगे ? भावसंजोगे दुविहे पण्णत्ते । तंजहा-पसत्थे य १ अपसत्थे य २ । से किं तं पसत्थे ? पसत्थेनाणणं नाणी, दंगणेणं दंसणी, चरित्तेणं चरित्ती । सेत्तं पसत्थे । से किं तं अपसत्थे ? अपमत्थे-कोहेणं कोही, माणेणं माणी, मायाए माई, लोहेणं लोही । सेत्तं अपमन्थे । सेत्तं भावसंजोगे । सेत्तं संजोएणं । से किं तं पमाणेणं ? पमाणे चउबिहे पण्णने । जहा-नामप्पमाणे १ ठवणप्पमाणे २ दव्बप्पमाणे ३ भावप्पमाणे ४ । से किं तं नामप्पमाणे ? नामप्पमाणे-जस्स णं जीवस्स वा, अजीवस्य वा, जीवाण वा, अजीवाण वा, तदुभयस्स या, तदुभयाण वा, ‘पमाणे' त्ति नामं कजइ । सेत्तं नामप्पमाणे । से किं तं ठवणप्पमाणे ? ठवणापमाणे सत्तविहे पण्णत्ते । तंजहागाहा-णक्यतं देवये कुले, पास गण य जीवियाहेडं । आभिप्पाइयणामे ठवणाणामं तु सत्तविहं ॥ १॥ से किं तं णक्खत्तणाम ? णक्खतणामे-कित्तियाहिं जाए