________________
सुत्तागमे
[अणुओगदारसुत्तं मुप्पण्णो । वेलणओ नाम रसो, लज्जा संकाकरणलिंगो ॥ १॥ वेलणओ रसो जहा-किं लोइयकरणीओ, लजणीयतरं ति लज्जयामु त्ति । वारिजम्मि गुरुयणो. परिवंदइ जं वहुप्पोत्तं ॥२॥ (६) असुइकुणिमदुईसण-, संजोगब्भासगंधनिप्फण्णो । निव्वेयऽविहिंसालक्खणो, रसो होइ बीभच्छो ॥ १ ॥ बीभच्छो रसो जहा-असुइमलभरियनिज्झर-, सभावदुग्गंधिसव्वकालं पि । धण्णा उ सरीरकलिं, बहुमलकलुसं विमुंचंति ॥ २ ॥ (७) स्ववयवेसभासा-, विवरीयविलंबणासमुप्पण्णो । हासो मणप्पहासो, पगासलिंगो रसो होइ ॥१॥ हासो रसो जहा-पासुत्तमसीमंडिय-, पडिवुद्धं देवरं पलोयंती । ही जह थणभरकंपण-, पणमियमज्झा हसइ सामा ॥ २ ॥ (८) पियविप्पओगबंध-, वहवाहिविणिवायसंभमुप्पण्णो । सोइयविलवियपम्हाण-, रुण्णलिंगो रसो करुणो ॥१॥ करुणो रसो जहा-पज्झायकिलामिययं, बाहागयपप्पुयच्छियं बहुसो । तस्स विओगे पुत्तिय !, दुब्बलयं ते मुहं जायं ॥ २ ॥ (९) निदोसमणसमाहाण-, संभवो जो पसंतभावेणं । अविकारलक्खणो सो, रसो पसंतो त्ति णायव्वा ॥ १॥ पसंतो रसो जहा-सब्भावनि व्विगारं, उवसंतपसंतसोमदिट्ठीयं । ही जह मुणिणो सोहइ, मुहकमलं पीवरसिरीयं ॥ २ ॥ एए नव कव्वरसा, बत्तीसादोसविहिसमुप्पण्णा । गाहाहिं मुणियव्वा, हवंति सुद्धा वा मीसा वा ॥३॥ सेत्तं नवणामे ॥ १३०॥ से किं तं दसणामे ? दसणामे दस विहे पण्णत्ते । तंजहागोण्णे १ नोगोण्णे २ आयाणपएणं ३ पडिवक्खपएणं ४ पहाणयाए ५ अणाइयसिद्धतेणं ६ नामेणं ७ अवयवेणं ८ संजोगेणं ९ पमाणेणं १० । से कि तं गोण्णे ? गोण्णे-खमइ त्ति खमणो, तवइ त्ति तवणो, जलइ त्ति जलणो, पवइ त्ति पत्रणो । सेत्तं गोण्णे । से किं तं नोगोण्णे ? अकुंतो सकुंतो, अमुग्गो समुग्गो, अमुद्दो समुद्दो, अलालं पलालं, अकुलिया सकुलिया, नो पलं असइ ति पलासो, अमाइवाहए माइवाहए, अबीयवावए बीयवावए, नो इंदगोवए इंदगोवे । सेत्तं नोगोण्णे । से कि तं आयाणपएणं ? आयाणपएणं-(धम्मोमंगलं चूलिया) आवंती, चाउरंगिजं, असंखयं, अहातत्थिजं, अद्दइज, जण्णइजं, पुरिसइज् (उसुयारिज), एलइज्जं, वीरियं, धम्मो, मग्गो, समोसरणं, जम्मइयं । सेत्तं आयाणपएणं । से किं तं पडिवक्खपएणं ? पडिवक्खपएणं-नवसु गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसन्निवेसेमु सन्निविस्समाणेसु-असिवा सिवा, अग्गी सीयलो, विसं महुरं, कल्लालघरेसु अंबिलं साउयं, जे रत्तए से अलत्तए, जे लाउए से अलाउए, जे सुंभए से कुसुंभए, आलवंते विवलीयभासए । सेत्तं पडिवक्खपएणं । से किं तं पाहण्णयाए ? पाहण्णयाएअसोगवणे, सत्तवण्णवणे, चंपगवणे, चूयवणे, नागवणे, पुन्नागवणे, उच्छवणे,
HHHHHHHHHHHI