________________
सुत्तागमे
ईसरियनाम०]
११२१ पात्रम् , अश्वाश्च महिषाश्च-अश्वमहिषम् , अहिश्च नकुलश्च-अहिनकुलम् । सेत्तं दंदे समासे । से किं तं बहुव्वीही समासे ? बहुव्वीही समासे-फुल्ला इमम्मि गिरिम्मि कुडयकयंवा सो इमो गिरी फुल्लियकुडयकयंबो । सेत्तं बहुव्वीही समासे । से किं तं कम्मधारए ? कम्मधाराए-धवलो वसहोचवलवसहो, किण्हो मिओ-किण्हामिओ, सेओ पडो सेयपडो, रत्तो पडो-रत्तपडो । सेत्तं कम्मधारए । से किं तं दिगुसमासे ? दिगुसमासे-तिण्णि कड्डगाणि-तिकडुगं, तिण्णि महुराणि-तिमहुरं, तिण्णि गुणाणि तिगुणं, तिणि पुराणि=तिपुरं, तिण्णि सराणि तिसरं, तिण्णि पुक्खराणि=तिपुक्खरं, तिण्णि विदुयाणि-तिबिंदुयं, तिणि पहाणि-तिपहं, पंच गईओ-पंचणयं, सत्त गया सत्तगयं, नव तुरंगा-नवतुरंगं, दस गामा दसगामं, दस पुराणि-दसपुरं । सेत्तं दिगुसमासे। से किं तं तप्पुरिसे ? तप्पुरिसे -तित्थे कागो-तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसोवणमहिसो, वणे मऊरोवणमऊरो। सेत्तं तप्पुरिसे । से किं तं अव्वईभावे ? अव्वईभावे-अणुगामं, अणुणइयं, अणुफरिहं, अणुचरियं । सेत्तं अव्वईभावे समासे । से किं तं एगसेसे ? एगसेसे-जहा एगो पुरिसो तहा बहवे पुरिसा, जहा बहवे पुरिसा तहा एगो पुरिसो; जहा एगो करिसावणो नहा बहवे करिसावणा, जहा बहवे करिसावणा तहा एगो करिसावणो; जहा एगो साली तहा बने साली, जहा बहवे साली तहा एगो साली । सेत्तं एगसेसे समासे । सत्तं सामासिए। से किं तं तद्धितए ? तद्धितए अट्ठविहे पण्णत्ते । तंजहा-गाहा-कम्मे सिप गिलोएँ, संजोग समीवओ य संज्रहो। इस्सरिय अवचेणं य, तद्धितणामं तु अट्ठविहं ॥ १॥ में किं तं कम्मनामे ? कम्मनामे-तणहारए, कहारए, पत्तहारए, दोसिए, मोतिए, कपासिए, भंडवेयालिए, कोलालिए। सेत्तं कम्मनामे । से किं तं सिल्पनामे ? सिपनाम-(वस्थिए, नंतिए,) तुण्णए, तंतुवाए, पट्टकारे, उएट्टे, बरुडे, मुंजकारे, कटकारे, छत्तकारे, व सकारे, पोत्यकारे, चित्तकारे, दंतकारे, लेपकारे, सेलकारे, कोहिमकारे । सेत्तं सिप्पनामे । से किं तं सिलोयनामे ? सिलोयनामे-समणे, माहणे, सन्चातिही । सत्तं सिलोयनामे । से किं तं संजोगनामे ? संजोगनामे-रण्णो सम्रए, रण्णा जामा, रण्णो माले, रण्णो भाउए, रणो भगिणीबई । सेत्तं संजोगनामे । से कि समावनाम ? समीवनामे-गिरिसमाव णयरं-गिरिणयरं, विदिगासमीव णय दिसं गयरं, बेन्नाए गमाव णयर बेन्नाय, तगराए ममीवे णयर-नगरायडं। मन समावनामे । से कितं संजहनामे ? संबृहनामे-तरंगवइशारे, मलयवदयारे, अत्ताणुमटिकारे, बिंदुकारे । सेत्तं संबृहनामे । से किं ने ईसरियनामे ? इंगरियनामे-- राईमरे, नलवरे, माईबिए, कोईविए, इन्भे, सेट्टी, सत्यवाहे, सेणावई । सेत्तं
७१ सत्ता