________________
णे० ववहाराणुपु० दव्वफुसणापु०] सुत्तागमे एगपएसोगाढा अणाणुपुत्वीओ, दुपएसोगाढा अवत्तव्वगाइं । सेत्तं णेगमववहाराणं अपयपख्वणया । एयाए णं णेगमववहाराणं अट्ठपयपरूवणयाए किं पओयणं ? एयाए० णेगमववहाराणं अट्ठपयपरूवणयाए णेगमववहाराणं भंगसमुकित्तणया कन्जइ । से किं तं णेगमववहाराणं भंगसमु कित्तणया ? णेगमववहाराणं भंगसमुक्त्तिणयाअस्थि आणुपुव्वी १ अस्थि अणाणुपुव्वी २ अत्थि अवत्तव्वए ३ एवं दव्वाणुपुव्वीगमेणं खेत्ताणुपुव्वीए वि ते चेव छव्वीसं भंगा भाणियव्वा जाव सेत्तं णेगमववहाराणं भंगसमुक्तित्तणया । एयाए णं णेगमववहाराणं भंगसमु कित्तणयाए किं पओयणं ? एयाए णं णेगमववहाराणं भंगसमुक्त्तिणयाए भंगोवदंसणया कीरइ । से किं तं गमववहाराणं भंगोवदंसणया? णेगमववहाराणं भंगोवदंसणया-तिपएसोगाढे आणुपुव्वी १ एगपएसोगाढे अणाणुपुव्वी २ दुपएसोगाढे अवत्तव्वए ३ तिपएसोगाढा आणुपुव्वीओ ४ एगपएसोगाढा अणाणुपुवीओ ५ दुपएसोगाढा अवत्तव्यगाई ६ अहवा तिपएसोगाढे य एगपएसोगाढे य आणुपुव्वी य अणाणुपुव्वी य एवं तहा चेव दव्वाणुपुव्वीगमेणं छब्बीसं भंगा भाणियव्वा जाब सेत्तं णेगमववहाराणं भंगोवदंसणया । से किं तं समोयारे ? समोयारे-णेगमववहाराणं आणुपुव्वीदव्वाई कहिं समोयरंति ? किं आणुपुव्वीदव्वेहिं समोयरंति ? अणाणुपुव्वीदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ?. आणुपुत्वीदव्वाई आणुपुत्वीदव्वेहिं समोयरंति, नो अणाणुपुब्बीदव्येहिं समोयरंति, नो अवत्तव्ययदव्वेहिं समोयरंति । एवं दोन्नि वि सहाणे सट्टाणे समोयरंति । सेत्तं समोयारे। से किं तं अणुगमे ? अणुगमे नवविहे पण्णत्ते । तंजहा-गाहा-संतपयपरूवणया, दैव्वपमाणं च खित्त फुसणी य । कालो य अंतरं भाग, भावे अप्पाहुं चैव ॥ १ ॥णेगमववहाराणं आणुपुव्वीदव्वाइं किं अत्थि नत्थि ? णियमा अस्थि । एवं दोन्नि वि । णेगमववहाराणं आणपुव्वीदव्वाइं किं संखिज्जाई? असंखिजाई ? अणंताई ? नो संखिजाई, नो असंखिज्जाई, अणंताई। एवं दोन्नि वि। णेगमववहाराणं आणुपुब्बीदव्वाई लोगस्स किं संखिजइभागे होजा? असंखिजइभागे होजा ? जाव सब्बलोए होना ? एगं दव्यं पडुन संखिज्जइभागे वा होजा, असंखिजाभागे वा होजा, संग्वेजेग्नु भागेनु वा होजा, असंखेज्जेमु भागेमु वा होजा, देसूणे वा लोए होजा । णाणादव्वाई पडुश्च नियमा सव्वलोए होजा । णेगमववहाराणं अणाणुपुथ्वीदवाणं पुच्छाए-एगं दथ्वं पडच नो संखिजइभागे होजा, असंखिजइभागे होजा, नो संखेजेनु भागेसु होजा, नो असंखेज्जेमु भागेनु होजा, नो सव्यलोए होजा । णाणादव्वाइं पडुश्च नियमा सव्वलोए होजा। एवं अवत्तव्यगदव्याणि वि भाणियव्याणि । गमववहाराणं आणुपुब्वीदव्वाइं लोगस्स कि संखि